________________
२
काव्यमाला |
उष्णांशुरासन्नचरस्य शश्वद्यस्येव सेवातिशयेन तुष्टः । स्वलोकको काजरिपोरपीन्दोः कलां पुनर्वृद्धिकलां ददाति ॥ ९ ॥ मदान्धर्गन्धेभमरालबालसमानयानेन विभासमानः । स्वेच्छाविलासैकरसः प्रसर्पत्कंदर्पदर्पव्ययकारिकान्तिः ॥ १० ॥ समं स मित्रै समदः कदाचिच्चचाल चूलासु हिमाचलस्य । नेत्रं विचित्रासु वनावलीषु रोलम्बलोलं बहुधा दधानः ॥ ११ ॥ ( युग्मम् ) एकामयं कामपुरं कुरङ्गदृशं दृशोः पुण्यसुधानिधानम् । एकाकिनीमत्र वनीषु चित्रक्रमं भ्रमन्तीं सहसा ददर्श ॥ १२ ॥ लीलावलोकक्षणदूषणीयमपीक्षणं मुक्तनिमेषमेषः ।
तदा तदालोकन कौतुकेन बहुकृतात्मा बहु मन्यते स्म ॥ १३ ॥ तस्याः पिबन्नास्यसुधांशुधामसुधां दृशैवोत्पलिनीपुटेन । जगाम सौहित्यमसौ न सद्यश्चकार कम्पं शिरसस्तथापि ॥ १४ ॥ तदङ्गसौभाग्यविलोकभाग्यमहोदयानन्दनिलीननेत्रः ।
स्मरस्मैयस्मेरमथायमित्थमचिन्तयच्चेतसि चन्द्रसूनुः ॥ १९ ॥ क संभवोsस्या भुवि भोगिनीनां न स्यादिति श्रीर्विषदिग्धभासाम् । र्दृट्टैव सृष्टिः सुरसुन्दरीणां तुरीयमास्ते न जगत्कुतोपि ॥ १६ ॥ देवस्य पद्मप्रभवस्य पद्मनाभस्य वा देहविभागहत्रम् | असूत गौरीं गिरिराजपत्नी मेना किमेनामपरामिहैव ॥ १७ ॥ विरञ्चिरस्या नितमाममान्तमङ्गेषु शृङ्गाररसं सुकेश्याः । स्निग्धोल्लसकुन्तलकैतवेन निधाय मूर्ध्नि स्तबकीचकार ॥ १८ ॥ अस्मिन्नमुष्या जगदग्र्यकृष्णजयेन लक्ष्मीमभिसूचयन्ती । चकास्ति विस्तारिणि केशहस्ते सीमन्तवेषादियमूर्ध्वरेखा ॥ १९ ॥ विधोः कलैका हरमूर्ध्नि भालमस्या वितेने विधिरेकया च । इति द्वितीयादिनिशासु दृश्या वृद्धौ कलास्तस्य चतुर्दशैव ॥ २० ॥
१. 'गन्धेन' ग. २. 'चूडासु' क- ख. ३. 'स्मयतू' ग. ४. 'दृष्द्दैव' क-ग. ५. 'असौ' क.ग. ६. 'अस्यातितमां ' ग. ७. 'विधाय' ख.
Aho ! Shrutgyanam