________________
काव्यमाला।
महाकविश्रीमदमरचन्द्रसूरिप्रणीतं बालभारतम् ।
आदिपर्व ।
प्रथमः सर्गः । सतां परब्रह्मविलोकमार्गमपङ्किलं दूरितकण्टकं यः । श्रीभारत ब्रह्म ततान शाब्दं स श्रेयसे सत्यवतीसुतोऽस्तु ॥ १ ॥ शश्वत्प्रभावैर्भुवनं पुनाते बैटू यदीयाविव पुष्पवन्तौ । जनः समस्तोऽप्ययमस्तु तस्मिन्महोमये ब्रह्मणि लीनचित्तः ॥ २ ॥ अयं पयोधिप्रभवः प्रभावी प्रभाविनिद्रेण सुधारसेन । सैदाभिषेकं जगतां विधत्ते विधुर्वपुष्मानिव पुण्यराशिः ॥ ३ ॥ किरन्सुधां यो वसुधान्तराले महामहा हन्तितमां तमांसि । हुताशतीव्रः किमनेन साम्यं समं समायातु सहस्ररश्मिः ॥ ४ ॥ अवाप कीर्तिं त्रिजगज्जयीति ध्रुवामनङ्गः कुसुमायुधोऽपि । स येन सख्या जयसुन्दरेण कंदर्पजिन्मौलिमिलत्पदेन ॥ ५ ॥ वयं स्वयंभूभुवनस्रवन्तीस्रोतःपवित्रेऽपि निजोत्तमाङ्गे । अधारि बालोऽपि कुतोऽपि हेतोर्महेश्वरेणापि निरन्तरं यः ॥ ६ ॥ तस्य प्रिया कामशरव्रणैकसंरोहिणी स्निह्यति रोहिणीति । ध्यायन्यदास्यं किल तन्मयेन ध्यानेन तद्रूपमवाप सोऽपि ॥ ७ ॥ तन्नन्दनस्तन्मिथुनानुरूपरूपोऽस्ति चिद्रूपतया बुधाख्यः । यद्योगभाजं न विधुतुदोऽपि विधुं तुदत्युग्रविरोधबोधः ॥ ८॥ १. 'प्रभावौ' ग. २. बालको. ३. सूर्याचन्द्रमसौ. ४. 'प्रभावि' क. ५. 'महाभिषेकं' ग. ६. 'जनसुन्दरेण' क. ७. 'स्वयंभूर्भुवन' ग. ८. 'सिध्यति' क.
Aho! Shrutgyanam