________________
भीष्मपर्व-१सर्गः] बालभारतम् ।
२९७ मत्तदन्तिपृतनासु पयोदश्रेणिकासु हिमकान्तिरिवैकः । प्राक्प्रविश्य परितः स्फुरिताङ्गः कौमुदीमिव यशांसि वितेने ॥१२॥ भूतले निरवकाशतयाश्वश्रेणिमूर्ध्वसु कृतक्रमचारः । उत्पतन्नरिबलेषु बलीयान्सादिनः सपदि कोऽपि जघान ॥ १३ ॥ खैरमप्रहतसारथिरथ्याः क्षत्रधर्ममधुरेण परेण । चक्रिरे रिपुचमूषु रणप्राक्सज्जिता इव रथा रथिहीनाः ॥ ६४ ॥ धैर्यधन्यतममर्जितवत्योर्ध्यातमेकसुभट सुरवध्वोः । हेलया बत बिभेद विवादं तद्वधूः शिखिपथेन गताग्रे ॥ ६ ॥ कापि चित्तदयितेऽप्युत मौलौ नृत्यति स्मृतमृतिम॑गनेत्रा। . तूंणपाणिधृतकुण्डलताला तद्वरामरवधूर्विरसाभूत् ॥ ६६ ॥ कोऽपि तत्क्षणमैदक्षिणपक्षस्वर्गभीरुरपि वीक्ष्य निजस्त्रीम् । स्पर्शनव्यसनिनी स्वकबन्धे संगम स्पृहयति स्म भटात्मा ॥ १७ ॥ एनमेनमथवा वृणवानि वर्वधूरिति विचारपरका । वञ्चितानि जहृदैव पराभिग्वृता यदधिकाधिकवीराः ॥१८॥ भीरवोऽपि समसंगतभीरुबीडया व्यधुरभीरुवदेके । युद्धमुद्धतकृपाणनिपातक्रीडया मृदितपूर्वकलङ्काः ॥ ६९ ॥ लोहमुद्गर इवाङ्गचतुर्दिक्खड्गवेगचलनास्फुटमूर्तिः । कोऽपि निष्फलपरास्त्रनिपातोऽत्रासयद्रिपुकुलानि कुलीनः ॥ ७० ॥ कर्णतालयुगवीजितमूर्ति नलुभ्यदलिगीतचरित्रः । कोऽपि भर्तुरनृणो गुरुनिद्रखापमाप रदिनो रदतल्पे ॥ ७१ ॥ एकतः परिकिरन्युधि बाणान्भानुमानिव करानभिमन्युः । . निर्बिभेद परतामसमुच्चैराततान च महान्ति महांसि ॥ ७२ ॥ एष विश्वमहितां जयलक्ष्मीमुद्धरत्नहितसैन्यमदैन्यम् । मन्दराद्रिरिव वार्धिममन्दादम्बरं द्रुतमलोडयदेकः ॥ ७३ ॥ विस्फुरन्तमिति तं प्रतिकोपाद्राग्बृहद्वलकृपौ नृपविप्रौ । पेततुः कुरुचमूचपलाक्षीलोचने इव तदा रथिराजौ ॥ ७४ ॥ १. 'गदाने ख. २. 'तूर्य' क. ३. सदक्षिण' क.
-
Aho! Shrutgyanam