________________
६ भीष्मपर्व - १ सर्गः ]
बालभारतम् ।
वल्लभास्मि तव चेत्करिकुम्भान्मत्कु चोन्नतिरिपून्परिभिद्य । यच्छ मे' मणिगणानिति कान्तावर्जितो युधि ययौ द्रुतमेकः ॥ १२ ॥ कम्पितः पतसि पादयुगे मे' नेत्रकोणनिहतोऽपि भयार्तः । युध्यसे किमिषुभिः प्रिय भीरुं भावुकामिति हसंश्चलितोऽन्यः ॥ १३ ॥ कामयुद्धरसरागवशात्मा कोऽपि दोलितमना रुचिभाजम् । कम्पनीमहह पाणिगृहीतां प्रेयसीमसिलतां च ददर्श ॥ १४ ॥ मा कृथा युधि वृथात्मकलङ्कं मां निधाय हृदये हृदयेश | साहसिन्निह परत्र च यन्मे त्वं गतिः प्रियमुवाच परैवम् ॥ १९ ॥ स्पर्धया लसदसिश्चलवेणिः कुम्भिकुम्भसुभगा सुकुचश्रीः । हृत्परस्य सदिषुः सकटाक्षा लोलयत्परचमूश्च वधूश्च ॥ १६ ॥ अस्मि वीरतनया वरवीरप्रेयसी च कुरु वीरसवित्रीम् । अद्य हृद्य समरैरिति माता कंचिदाह तिलकाक्षतपूर्वम् ॥ १७ ॥ पत्युरेव पुरतः सुतमेका स्माह साहसनिधेः समरोत्कम् । विक्रमं युधि तथा विदधीथा नो यथा भवति वत्स विकल्पः ॥ १८ ॥ उत्सुकास्मि तव संमुखपश्चाद्धातपङ्किममृतैश्च विषैश्च । अर्जितैर्निजसतीव्रतशक्त्या सेक्तुमित्यवददङ्गजमन्या ॥ १९ ॥ आशिषं च तिलकं च जनन्या मन्यते स्म कवचाधिकमन्यः । येन संयति स एव भटानां विक्रमैः कवचतां प्रैतिपेदे ॥ २० ॥ कोऽपि पाणिघृतकाष्ठकृपाणो बालकोऽप्यनुनयञ्जनकं स्वम् । हन्मि वीरतनयानिति जल्पन्भक्तिशक्तिभिरधारि जनन्या ॥ २१ ॥ जीवतां युधि यशांसि मृतानां यद्यशांसि च सुरप्रमदाश्च । सत्यमित्यशकुनान्यपि वीरा मेनिरे सुशकुनानि चलन्तः ॥ २२ ॥ वज्रशूचिमुखयोस्तटिनीभूशक्रभूघटितयोः सुभटैस्तैः । व्यूहयोरथ रथद्विपवाजिस्थानुभिश्च पदिकैश्च विलेसे ॥ २३ ॥
२९३
१. 'मौक्तिकगणा' ख. २. 'कुम्भिकुम्भयोरिव सुभगा सुष्ठु कुचश्रीर्यस्याः' इति विगृह्यपूर्वपदत्वाभावमुत्तरपदपरत्वाभावं वा प्रकल्प्य पुंवद्भावाभावः समर्थनीयः ३ 'वरवीरसवित्री' ख; 'कुरुवीरसवित्री' ग. ४. 'निधिः ' ख. ५. 'युधि वेदैः' ख. ६. 'सरन् ' ख; 'पतन्' ग. ७. 'वैरिकटका' ख. ८. 'विरेजे' ख.
Aho ! Shrutgyanam