________________
५ उद्योगपर्व - ९ सर्गः ]
बालभारतम् ।
एवं दशैवाखिल सैन्ययुग्मतृप्तस्य मृत्योर्विवशीभवन्तः ।
क्षीणां क्षितौ क्षत्रियजातिमत्र समुद्धरिष्यन्ति पुनः प्रवीराः ॥ ३७ ॥ बिभीहि मा पञ्चसु पाण्डवेषु मृत्युर्भयेनैव न याति मातः । गन्ता स कौरव्यशतं बहूनां न पक्षपातं युधि कः करोति ॥ ३८ ॥ अथ पृथोवाच यदीदमस्ति तथाप्यभीतिं वितरानुजेषु । कल्याणलीनेऽपि सुते पितॄणामनर्थशङ्कीति न किं मनांसि ॥ ३९ ॥ अथाङ्गमर्ता गदति स्म मातर्बद्धप्रतिज्ञोऽस्मि वधेऽर्जुनस्य । तदेनमुन्मुच्य मया चतुर्णी वितीर्यते भीतेभियामभीतिः ॥ ४० ॥ राज्ञां समूहस्य समक्षमात्तां मुञ्चन्प्रतिज्ञां रणसीनि लज्जे । मा भूत्पुनर्भीतिलवोऽपि मातरयं मया न म्रियते किरीटी ॥ ४१ ॥ पुरायुधाभ्यासविधावहंयुरहं धृतस्पर्धमनेन सार्धम् ।
२८५
द्रोणं गुरुं भक्तिभरैरयाचं ब्रह्मास्त्रमस्मिन्विहितावतारम् ॥ ४२ ॥ नैवेदमज्ञातकुलस्य कल्प्यं कदाचिदित्यर्जुनपक्षपातात् । निराकृतोऽहं गुरुणा जगाम रामस्य धामाद्धिपति महेन्द्रम् ॥ ४३ ॥ शत्रुर्न महास्त्रदायी ममायमित्यादृतविप्रमायः ।
अहं महाभक्तिभरैर्गुरुं तं संतोष्य कां प्राप न चापविद्याम् ॥ ४४ ॥ गुरुप्रसादोरुमदात्कदाचित्काचिन्मया मोहमयाशयेन । तपोवनान्तभ्रमता हता गौत्रस्तो भियेवाशु वृषस्तदैव ॥ ४९ ॥ अथाकुलं कश्चन तेंद्धनो मां शशाप विप्रः कटुकोपकम्पः । यं जेतुमिच्छन्नसि तन्मृधे ते रथातियुग्मं गिलतु क्षमेति ॥ ४६ ॥ मया स विप्रश्चटुचातुरीभिराराध्यमानोऽपि न कोपमौज्झत् । प्रज्वालितः शैलवनेष्वर्देग्ध्वा जलादिसेकैर्न निवर्ततेऽग्निः ॥ ४७ ॥ तच्छापशल्यस्खलनातुरोरःप्रक्षीणबुद्धेरपि मे क्रमेण । गुरुप्रसादात्तृणितार्जुनोऽभूद्ब्रह्मास्त्रमुख्यास्त्रसहस्रलाभः ॥ ४८ ॥ मूर्धानमाधाय ममाङ्कदेशे सुखेन सुष्वाप गुरुः कदाचित् । दुःखं हृदः शापमयं जयन्ती क्षणादभूदूरुतलेऽतिपीडा ॥ ४९ ॥ १. 'खिलयुग्मसैन्यतृप्तस्य' ख. २. 'वीत' ख. ३. 'तद्वने' ख-ग. ४. 'दग्धा' ख.
Aho ! Shrutgyanam