________________
काव्यमाला।
[उदेति शीतो मृतिसंमुखानामस्मादृशां भेदभियेव भानुः । विकम्पते भूरपि वीरशय्याशयालुदुर्योधनसंगमेच्छुः ॥ २५॥] चण्डालभूतेष्विव दुश्चिरित्रैर्धावन्ति दूराद्भषणा भषन्तः । काकाश्च मौलीनभि कौरवेषु मृतेष्विव क्रूररवाः पतन्ति ॥ २६ ॥ हीणा इव स्वैश्चरितैः स्वमास्यं स्वस्याप्यहो दर्शयितुं न शक्ताः । इतीव दिव्येषु विलोकयामः कबन्धमात्रं मुकुरेषु गात्रम् ॥ २७ ॥ प्रासादवृन्देऽस्मदभाग्यदुष्टभूतग्रहार्ता इव देवतार्चाः । विद्यन्ति कम्पं दधते हसन्ति वमन्ति रक्तं निपतन्ति भूमौ ॥ २८ ।। कुहूकलामस्मदकीर्तिलेपैरिवाश्रयत्कार्तिकपूर्णिमापि । चञ्चन्ति चामत्क्षयकालरक्तः करालवाग्निशिखावदुल्काः ॥ २९ ॥ धातापि संमूढ इव क्षयेऽस्मिन्वृक्षेषु पुष्पाणि विपर्ययेण । करोत्यकालेऽधिकहीनगात्रान्डिम्भान्विजात्यानपि गर्भिणीनाम् ॥ ३० ॥ एकाङ्गनायां बहुशोऽपि जाताः सद्योऽपि नृत्यन्ति हसन्ति कन्याः । प्रविष्टमात्रा इव विश्वरङ्गनट्योऽस्मदायुःक्षयनाटिकायाः ॥ ३१ ॥ आसन्नमृत्यून्मृतभक्षणेच्छालोलजिह्वावलयः कृशानुः । संध्याद्वये पश्यति नित्यमस्मान्दिग्दाहदम्भेन दिशोऽधिरुह्य ॥ ३२ ॥ स्वप्ने नु दृष्टा दिशि दक्षिणस्यां यान्तो मया प्रौढमयाधिरूढाः। स्वे शोणचीराभरणाः पितॄणां पत्युर्गृहं गन्तुमिवात्तवेगाः ॥ ३३ ॥ प्रासादमारुह्य सहस्रपत्रं स्वमूर्तिमत्पुण्यमिवोल्लसन्तः । स्वप्ने व्यलोक्यन्त मया जयश्रीविश्राम मिस्तु निजानुजास्ते ॥ ३४ ॥ भक्षन्भुवं धर्मभवोऽद्रिवर्ती भीमः किरीटी घृतपायसाशः । स्वप्ने मयैक्ष्यन्त यमौ गजस्थौ नृवाहनस्थौ हरिसात्यकी च ॥ ३५ ॥ युष्मद्वलेऽमी खलु सप्त दृष्टाः स्वमे विशुद्धाम्बरलेपमाल्याः । दौर्योधने तु त्रय एव सैन्ये कृपः कृपीभूः कृतवर्मवीरः ॥ ३६ ॥ १. अयं श्लोको ग-पुस्तके त्रुटितः. २. कोष्ठकान्तर्गतपाठः ख-पुस्तके त्रुटितः. ३. भूमीषु' ख. ४. 'रक्षन्' ख.
___Aho! Shrutgyanam