________________
५ उद्योगपर्व - ३ सर्गः ]
बालभारतम् ।
हरिः परिस्पर्धिनि वर्धितोद्यमस्तुरंगमे धावति वेगदुर्धरः । अष्टमूर्ध्व पुरुषं परः परो व्यलङ्घतापीडितमेव फालया ॥ ३० ॥ परो हरिः कूपमपहुतं तृणैरलङ्घयमुल्लङ्घय विशालफालया । व्यथां न लेभे करायापि ताडितो हृदि स्तुवन्धैर्यगुणं तुरङ्गिणः ॥३१॥ उदश्चितैकमलीलया त्रिभिः पदैस्तथा कोऽपि हतो गतिं व्यधात् । यथाभवच्चेतसि चित्रकारिणामपि क्षणं चित्रकृतौ चमत्कृतिः ॥ ३२ ॥ समं मया धावथ यूयमित्यहो भृशं दृशः कौतुकिनां विलोकिनाम् । विलुप्य पश्चात्पदधूतधूलिभिर्हरिः परोऽधावत वातजित्वरः ॥ ३३ ॥ हरिर्निषिद्धोऽप्यपराश्वतर्जितस्त्वराममुञ्चन्न हि यः स तस्थिवान् । प्रैपातिनः पादकरान्तरस्फुरत्पदस्य पीडां निजसादिनोऽदधत् ॥ ३४ ॥ विवर्धितस्पर्धमहो महोनिधी समं चलन्तौ त्वरया परौ हरी । पताकिनीलोलदृशो दृशोर्भृशं समानतामापतुरप्रतो गतौ ॥ ३५ ॥ जितेऽपि वेगादितरे तुरंगमे न कोऽपि तत्याज रयं स्वयं हयः । निजं तनुच्छायमवेक्ष्य च क्षितौ निशम्य पादध्वनितं च दुर्धरः ॥ ३६ ॥ हयाद्रिकुट्टालशतक्षतस्थलोच्छलद्रजः पूर्णनतेषु वर्त्मसु । अलब्धने मिस्खलना मनागपि प्रसखुरश्रान्ततुरंगमं रथाः ॥ ३७ ॥ रथाङ्गरेखानिवहैर्महीं रथा विभूषयन्तो नवहारहारिभिः । दिशां दिशन्तस्तिलकानिव ध्वजाञ्चलैः किलातन्वत कामचारिताम् ३८ क्षुरप्रमाणेन विभिद्य दूरतः पतन्ति पक्वानि फलानि भूरुहाम् । अधोगतः कोऽपि रथाश्ववेगतो रथी करेणैव सहेलमग्रहीत् ॥ ३९ ॥ परो रथं सारथिरन्यसारथेजिंगाय संतर्ज्य धुरीणवाजिनः । जवेन यो छुटितेऽपि धीधनोऽधिरुह्य वंशानितरामदुद्रुवत् ॥ ४० ॥ च्युतेsपि चक्रे चिरमेकपक्षतस्तदक्षमुत्तार्य करेण धारयन् । मरुत्त्वरांहिस्वरयन्रथे हयाजिगाय यन्तापरसारथिं परः ॥ ४१ ॥ महाबलः कश्चन सारथिः पथि स्थितेषु खिन्नेषु निजेषु वाजिषु । जवेन यान्तं प्रतिवादिनो रथं करेण धृत्वैव हठादतिष्ठिपत् ॥ ४२ ॥
१. 'अनष्ट' क. २. 'प्रतापिन:' ग; 'प्रयातिनः' क- ख.
३५
Aho ! Shrutgyanam
२७३