________________
५ उद्योगपर्व - ३ सर्गः ]
बालभारतम् ।
विराटपाण्ड्यद्रुपदादयो नृपास्तमन्वयुर्धन्वविराजिभिर्भुजैः । विरोधवीरध्वजिनीवधक्रुधाधिरोपित भ्रूविकटैरिवोत्कटाः ॥ ४ ॥ निजां निजां कीर्तिमिव द्युवाहिनीजलैर्मिलन्तीं शिशुसोमकोमलाम् । वितत्य केतुप्रचलाञ्चलच्छलाच्चतुर्बलाङ्गीं भुजशालिनोऽमिलन् ॥ ५ ॥ शितिद्युतिः संमदभासुरैः सुरैः पुरश्चरोऽदर्शि सुदर्शनायुधः । द्विषद्वधध्यानमयो महश्चयश्वमूसमूहस्य गतो नु पिण्डताम् || ६ || तनोतु केनैष तुलां बलोच्चयः परौधदाहेन च गौरवेण च । ययौ यदग्रेसरतां सवाडवोऽर्णवो लसच्चक्रमुकुन्दकैतवात् ॥ ७ ॥ जिते प्रतापैरिव पृष्ठगे रवौ स्वकुल्यहर्षादिव संमुखे विधौ । भयादिवाप्रत्यजि राहुयोगिनीयुगे गते दक्षिणवामपक्षयोः ॥ ८ ॥ अदक्षिणस्यां रथतोऽथ तत्त्वतस्तदोर्ध्वगं श्वासमवेक्ष्य विष्णुना । अवादि शङ्खश्च सुमङ्गलोत्सवादचालि सूतेन रथश्च भूपतेः ॥ ९ ॥ तदा तु संपूजित हर्षितद्विजत्रजोक्त वेदत्रयनादवीचिभिः । प्रतिध्वनत्स्यन्दनकन्दरोदरो दधौ यथार्थामभिधां त्रयीतनुः ॥ १० ॥ पटुः प्रयाणे पटहस्य निस्वनः प्रविश्य कर्णद्वितयेषु दोष्मताम् । स निर्जगाम द्विगुणोदयः क्षणान्मुखैकमार्गे मदशब्दकैतवः ॥ ११ ॥ धृतेभकुम्भस्तनयुग्मविभ्रमा चमूभ्रमत्स्यन्दनचक्रकुण्डला । चचाल भूपं परितोऽनुरागिणी प्रियेव पारिप्लववजिलोचना ॥ १२ ॥ विलुप्तविश्वावयवा सुनागरैः स्थितैरुपप्लव्यपुराट्टपङ्गिषु । नृपावलोकादनिमेषतां भृशं भजद्भिरभ्राजि नभश्चरैरिव ॥ १३ ॥ समुत्पतद्भिः स्खलितैर्महांसयोर्मुहुर्महासौधवधूकरोज्झितैः । अराजि लाजैः सुकृतोज्ज्वले नृपे वियच्चरैरामरचामरैरिव ॥ १४ ॥ ययौ तोलीपथसंकटाकुलः क्रमेण वप्रस्य बहिर्बलोच्चयः । महासरःपूर इवातिपूरणक्षतस्य सेतोर्बहुबाह्यविस्तृतिः ॥ १५ ॥ पुरोऽपि पश्चादपि विस्तृताकृतिर्गताल्पतां गोपुरमध्यवर्त्मनि । विनिःसरन्ती रिपुजीवितापहा चमूरियं शक्तिरिव व्यराजत ॥ १६ ॥ १. 'मन्वगु' ख- ग. २. 'तदात्वसंपू' ख ग ३ 'राजि' क.
Aho ! Shrutgyanam
२७१