________________
२६८
काव्यमाला। कोपवानवतरः स्मरद्विषस्तं सरस्य पितरं पुरः स्मरन् । आदधे किल दृशं भृशं कृपीयोनिरुल्बणकृपीटयोनिकाम् ॥ १७ ॥ विस्फुलिङ्गपटली मुखान्मिथः कोपपिष्टरदराजितां क्षिपन् । इन्दुतो दहनवृष्ट्यमङ्गलं संसदि व्यधित कर्णनन्दनः ॥ १८ ॥ इत्यलोक्यत कुतूहलोल्लसल्लोचनेन दनुनन्दनद्विषा । रोषरूक्षरवसंभ्रमभ्रमद्भूरिभूरमणरासभा सभा ॥ ५९॥ स्वग्रहार्थमथ कौरवाग्रज पाशपाणिमतिकोपिनं पुरः । प्रेक्ष्य सात्यकिनिवेदितं तदा दिव्यरूपमधित क्रुधा विभुः ॥ ६० ॥ नाभिभागगतपद्मभूविभाभारभासुरनभाः सभाचरैः । मस्तकोपगतकोपपावकज्वाल इत्यपमशङ्कि शङ्किभिः ॥ ११ ॥ हृद्विहारिहरहारहारिणा भीषणः फणभृतां गणेन सः । बाहुदण्डनिवहानहो बहूकुर्वता क्षणबहू कृतानपि ॥ १२ ॥ अस्त्रमुल्लसदभीशुभीषणं दोष्णि दोष्णि स दधौ नवं नवम् । मारिभिर्नवनवाभिरेकको हन्तुकाम इव वैरिणः क्षणात् ॥ ६३ ॥ क्रूरकौरवचमूविमूलनस्फीतदुःसहमहःप्लुतानि च । वृष्णिपार्थनिवहान्मुहुर्मुखादक्षिपत्सहचराशुशुक्षणीन् ॥ ६४ ॥ व्यात्तवक्रपटुकण्ठकन्दरस्पष्टदृष्टजठरत्रिविष्टपम् । तं निरीक्ष्य भयभीतचक्षुषः कौरवा विधुरमारवं व्यधुः ॥ ६५ ॥ द्रोणभीष्मविदुरर्षिसंजयैरेव हर्षिभिरसौ निरीक्षितः । द्रागमर्षशमनाय नाकिभिर्नाकनायकमुखैरिति स्तुतः ॥ ६६ ॥ उद्गतस्त्वदुदराद्विरञ्चनस्तत्सुता च वचसामधीश्वरी । तत्प्रसादलवकोविदाकृतिवेत्तु वास्तवमपि स्तवं व ते ॥ ६७ ॥ गर्भितत्रिभुवनोऽपि वा यथा नाथ संवससि नो मनोऽणुषु । त्वं प्रसीदसि तथैव चेद्वचो गोचरीभवसि तन्मुदा नुमः ॥ ६८ ॥ १. 'धेलिकदृशं ग. २ 'मुखाग्रतः' ख. ३. 'नुज' क. ४. 'भालभाग' ख-ग. ५. 'ज्वालयन्नयमशति' ख-ग. ६. 'नाकिभिः' ख. ७. 'कोविदा क्वते वेत्तु' क; 'कोविदाः कृते विदा' ख. ८. 'स्तवं कुतः' क; 'स्तवः कुतः' ख.
Aho! Shrutgyanam