________________
५ उद्योगपर्व -२ सर्गः ]
बालभारतम् ।
उत्तरार्थहृतमौलिचीवरो मौलिजालम हेरन्दयामरात् ।
कां चमूमरचयच्चमूभृतां गोग्रहे स विजयी जयाय वः ॥ ४४ ॥ पश्यतां निजभुजाभृतां कृपद्रोणतत्तनयकर्णभूभुजाम् ।
२६७
त्वां बलाद्दिवि हृतं व्यमोचयेत्फाल्गुने तदपि विस्मृतं तव ॥ ४५ ॥ यस्तु दुष्टजनपुष्टसंनिधिः साधुबन्धुवचनेषु रोषणः ।
स ध्रुवं त्वमिव दुश्चरित्रधीः क्रोधनेन विधिना कटाक्षितः ॥ ४६ ॥ यद्विदुः प्रकृतितो विपर्ययं मृत्युसीनि तदसत्यमेव ते ।
आ जनुःप्रकृति दुष्ट साधुतां नाधुनापि मृतिदृष्ट पद्याः ॥ ४७ ॥ ते त्वया समधिरोपिता पदं किं महत्तममवाप्नुमिच्छवः । ऊर्णनाभमुखलालया लतारोहधीः क इव काङ्क्षति ग्रहम् ॥ ४८ ॥ किं च नीचगति वारि तत्पतेः श्रीरपत्यमधिगम्य तां जडः । द्रागधो जिगमिषुर्महोन्नतेः कोपि रोपयतु बान्धवान्पदे ॥ ४९ ॥ निर्मलोऽपि मलिनीभवञ्जलैरुन्नतो भजति वैरितां निजे । धूमयोनिरिह धूमकेतनग्लानिदर्शितरसो निदर्शनम् ॥ ९० ॥ अप्रणाशित कुलं न शाम्यति स्वैः सह ध्रुवममर्षजं महः । वेणुयुग्मघनघट्टजः शिखी सर्वतोऽपि विपिनं दहत्यहो ॥ ११ ॥ तन्मुधा दधति संघये धियं मादृशा इह भवादृशे मुहुः । अत्तु वः सकलमप्यदः कुलं भीमदोर्विटपिभोगिनी गदा ॥ १२ ॥ इत्युदारतरभारतीभरे कैटभद्विषि तदा बभौ सभा । कोपतः कपिशदीधितिमृतिस्त्री कटाक्षचयचुम्बितेव सा ॥ ५३ ॥ क्रूरकोपकपिशः परिज्वलन् कौरवप्रभुमुखप्रभाकरः । भ्रू परिभ्रमणनिर्भरो बभौ क्षीबगाण्डिव इवाशुशुक्षिणिः || ५४ ॥ उरुमाहत तथा सुयोधनः क्रोधनः करतलेन नादिना । तद्व्यशङ्कत यथा विभुः स्वयं भीमसेनगदयाथ भङ्गुराम् ॥ १५ ॥ स्वौ भुजावधित कोपकण्टकत्रुट्यदङ्गदसमुच्छलन्मणी । दुःसहोष्मदहनस्फुलिङ्गकस्फूर्जिताविव सुयोधनानुजः || ५६ ॥
१. 'हरद्दया' ख-ग. २. 'क्वापि रोपयतु' कन्ग. ३. 'पदम् ' ख.
Aho ! Shrutgyanam