________________
५ उद्योगपर्व -२ सर्गः ]
बालभारतम् ।
मुञ्चत्यद्यापि मर्यादां न चेत्त्वद्बहुमानतः ।
यस्त्वं स पाण्डुर्यः पाण्डुः स त्वं तेषां सदा हृदि ॥ १४८ ॥ अद्यापि नीतिमद्भिस्तैः सार्धं संधिः खलूचितः । जीयन्ते केन ते पञ्चेन्द्रियाणीव जयश्रियः ॥ १४९ ॥ वध्यमाना गलन्माना भीमेन तव सूनवः । रक्षिष्यन्ते व कर्णाद्यैर्जयिज्यानिलतूलकैः ॥ १५० ॥ इति विरचितवाचं भीष्ममाचष्ट कर्णो रणभुवि कुरुवीरा रक्षणीयास्त्वयामी । त्वयि तु जयिशरालीतल्पसुप्ते तनोमि प्रधनमहमितीर्थ्यातापितश्चापमौज्झत् ॥ १११ ॥
२६३
इति श्रीजिनदत्तसूरिशिष्यपण्डितश्रीमदमरचन्द्रविरचिते श्रीबालभारतनानि महाकाव्ये वीराङ्के उद्योगपर्वणि सैन्यंसंवर्गणो नाम प्रथमः सर्गः ।
द्वितीयः सर्गः ।
अप्रमेयमहिमा हिमाचलश्रीः पराशरसुतः श्रियेऽस्तु नः । यस्य विश्ववलयैकपावनी स्वर्धुनीव विससार भारती ॥ १ ॥ संधिबन्धविधयेऽथ धार्मिणा धार्मिकेण दधता दयाधिपम् । मुग्धबुद्धिविधुरेषु बन्धुषु प्रैषि बोधमधुरो मधो रिपुः ॥ २ ॥ षट्सहस्त्रसुभटीं सहायुतां सादिनो दश महारथान्वहन् । केशवो निशि वृकस्थले पुरे तस्थिवान्कुरुपुरीमथासदत् ॥ ३ ॥ पुण्यवानहमहं महानिति ध्यायता विभुरभोजि तद्दिने । इन्दिरापतिरुदारभक्तिधीः सुन्दरेण विदुरेण मन्दिरे ॥ ४ ॥ भक्तितुष्टमनसो हरेर्वरान्यच्छतोऽथ विदुरो मुदावदत् । अस्तु मे त्वयि रतिः सुताकुलं भोज्यमप्यतिथिसंकुलं कुलम् ॥ ५ ॥ संभ्रमादभिमुखोत्थितैः स्मितैः पूजितः सुरसरित्सुतादिभिः । आससाद तदयं गदाग्रभूरम्बिकासुतविकासितं सदः ॥ ६ ॥
१. 'संवर्णनो' ख- ग.
Aho ! Shrutgyanam