________________
उद्योगपर्व - १ सर्गः ]
बालभारतम् ।
इत्युक्तिभासुरे भीष्मे सान्तर्हासे सभाजने ।
सद्यः कर्णे विवर्णे च वाचमूचे विचित्रभूः || ९७ ॥ हितमाहितचिन्तानां निखिलानामिलाभृताम् । भीष्मो यदाह वंशैकदाहनीरं हि तद्वचः ॥ ९८ ॥ जगदुद्धारसंहारसत्ये सत्यपि तेजसि ।
स्पृहयन्ति श्रिये कुल्यनिग्रहं विग्रहं न ये ॥ ९९ ॥ तेऽतिमन्थोल्लसत्कोपा न क्रियन्ते पृथाभुवः । उद्यद्गरा इव क्षीरसागरा लोकलुप्तये ॥ १०० ॥ तद्यातु संजयस्तत्र प्रसादयतु पाण्डवान् । प्रसादप्रकृतीनिन्दुकरानिव घनात्ययः ॥ १०१ ॥ इत्युक्त्या सभ्यचेतांसि रञ्जयन्संजयं नृपः । पार्थेषु संघये प्रेषीत्तं पुरोगपुरोहितम् ॥ १०२ ॥ उपप्लव्यपुरे गत्वा मित्रमन्त्रिवृतं नृपम् ।
नाम संजयो नामप्रथनेन पृथासुतम् ॥ १०३ ॥ पृष्टः कुलस्य कुशलं वाचिकं च स भूभुजा । गिरां गतिषु पीयूषं खञ्जयन्संजयो जगौ ॥ १०४ ॥ यद्भाति त्वादृशैर्धर्मोज्जागरं गुणसागरैः । भूप संभाव्यतां कस्मात्तस्मिन्न कुशलं कुले ॥ १०९ ॥ इदं तु मन्तुसंतानमन्दनन्दनदुःखितः ।
संदिदेश त्वयि श्रीमानग्रजः पाण्डुभूभुजः ॥ १०६ ॥ धर्ममर्मविदो वन्द्या भवभाजां भवादृशाः ।
न ये कृतान्यक्षोभेण लक्ष्मीलोभेन लङ्घिताः ॥ १०७ ॥ भवान्भवानुकारी न याति कस्य नमस्यताम् । अञ्जि वनभाजोऽपि यस्यैश्वर्यं न केनचित् ॥ १०८ ॥
धूलिस्थामस्थिरां भूमिमिच्छन्बन्धुवधोद्यतः । सुधांशुशुद्धया कीर्त्या को न मुच्येत नित्यया ॥ १०९॥
१. 'प्रथमेन' क- ख.
Aho ! Shrutgyanam
२५९