________________
४विराटपर्व-४सर्गः]
२४३ केनापि दिव्यपुरुषेण पौरुषं पुण्येन मे विदधता जिता द्विषः । गन्ता दिनैः प्रकटतां स तु त्रिभिः श्रुत्वा सुतोत्तरमिति स्मितो नृपः१५६ कामः काममयं करोति जगति क्रीडोत्सवानेकया
रत्या साकमितीव पाकविषयप्राप्तैरसूयारसैः । प्रीतिर्वीरकुमारवीर विजयश्रीसंभ्रमप्रेरिता
तो निष्कास्य तदा चकार सदनं चित्ते पुरीवासिनम् ॥१७॥ इति श्रीजिनदत्तसूरिशिष्यपण्डितश्रीमदमरचन्द्रविरचिते श्रीबालभारतनाम्नि महाकाव्ये
वीराङ्के विराटपर्वणि दक्षिणोत्तरगोग्रहे पाण्डवजयो नाम तृतीयः सर्गः ।
___ चतुर्थः सर्गः । मुदेऽस्तु वः कृष्णमुनिर्यदीयभास्वद्वपुर्दन्तनखप्रभाभिः । विचित्ररत्नाभरणा न के के विमुक्तिकान्तासुभगीभवन्ति ॥ १ ॥ स्वयं तृतीयेऽथ दिने दिनादौ स्नातो विशुद्धाम्बरमाल्यधारी । धर्माङ्गजैः स्वैरनुजैश्चतुर्भिः सिंहासने मत्स्यविभोर्यवेशि ॥ २ ॥ वृत्तान्तमावेदितमुत्तरेण मत्वाथ तोषाब्धिविभुविराटः । आगत्य धर्मात्मजपादयुग्मे लग्नः क्षमस्वेति मुहुर्बुवाणः ॥ ३ ॥ मनस्तदा धर्मतनूजपादनखप्रभावारिणि वीरमुख्यैः ।। ऊर्वीकृतो भूमिपतिश्चतुर्भिर्रमादिभिर्भूरिभुजप्रभावैः ॥ ४ ॥ करौ किरीटे नखरत्नराजिविराजितौ हेमविधौ विधाय । हारं सृजन्वक्षसि दन्तकान्त्या प्रति प्रभुं वाचमुवाच राजा ॥ ५॥ अहं च देशश्च पुरी च नाथ वर्तामहे स्म त्रिजगत्पवित्राः । त्वदीयसङ्गादधुना कुलं मे पुनीहि कन्यां जयिने ददामि ॥ ६ ॥ इत्येतया तोषविशेषसान्द्रो गिरा विराटस्य धराधिनाथः । दृशं भृशं शाक्रिमुखारविन्दे चिक्षेप लोलभ्रमराभिरामाम् ॥ ७ ॥ रदै रुचा प्रत्युपकारगौरै रदाम्बरस्याम्बरमासृजद्भिः । विवेकभूसिवभूर्वभाषे शिष्यां सुतावद्गणयन्ति धीराः ॥ ८ ॥ १. 'त' क. २. ‘स वः' ख. ३. 'जस्तैरनुजै' ख. ४. रवै' क.
Aho! Shrutgyanam