________________
काव्यमाला ।
युद्धाभ्यासेऽथ ते लक्ष्याभ्यासाय मृगयामिषात् । तृणबिन्द्वाश्रमे न्यस्य प्रियां पार्था वनेऽचरन् ॥ ८१ ॥ विवाहार्थमथानेन यथाशाल्वं जयद्रथः । वैजञ्जहार पाञ्चाली हारगौरं जहौ यशः ॥ ८२ ॥ ततोऽनुपातिभिः पार्थेः पात्यमानचमूचयः। ववलेऽत्यवलेपेन धृतराष्ट्रसुतापतिः ॥ ८३ ॥ ततोऽर्जुनशरासारैर्निपेतुस्तच्चमूभटाः । धाराधराम्बुधाराभिनिराधारा मृगा इव ॥ ८४ ॥ तदाद्भुतगदापातैाग्विरथ्य जयद्रथम् । त्वदासोऽसीति वाचालं मुदामुञ्चद्वकोदरः ॥ ८५ ॥ प्रकटप्रियसामर्थ्यपुलकाङ्कुरमालिनीम् । आदाय दयितामीयुरथ पार्था निजस्थितिम् ॥ ८६ ।। तपो भागीरथीतीरे चरन्नथ जयद्रथः । साक्षाद्भूते स भूतेशेऽयाचत्पार्थजये वरम् ॥ ८७ ॥ तं शंभुरभ्यधाज्जेता त्वं चतुष्पाण्डवीं युधि । कृष्णमित्रं तु केन्द्रियो येन वयं जिताः ॥ ८८ ॥ इत्यादिश्य तिरोभूते शिरोभूते दिवौकसाम् । पुरं जयद्रथः पूर्णमनोरथ इवागमत् ॥ ८९ ॥ कान्ताहरणसंव्यग्रं कान्तारव्रतकर्षितम् । कामिन्या सहितं काम्ये प्राह मार्कण्डजो नृपम् ॥ ९ ॥ त्वत्तोऽधिकतरं नीतं दुःखं जानकिजानिना । एकैकस्य तु निक्षेपात्पर्वतोऽपि विदीर्यते ॥ ९१ ॥ राज्यविघ्नोपहासौघं वने वानरसंगमम् । सवितुर्विरहालापं प्रिया परगृहाश्रयम् ।। ९२ ॥ सततं रक्ष संपर्कमयुक्तं हननं कपेः ।
सागरे बन्धनं सेतोः सौमित्रेर्मूर्च्छनं तथा ॥ ९३ ॥ १. 'ब्रह्मन्' ख. २. कोष्ठकान्तर्गता एकत्रिंशच्छोकाः ख-ग-पुस्तकयोस्त्रुटिताः.
-
-
Aho! Shrutgyanam