________________
२०६
काव्यमाला। आहूय नूपुरारावैः शिक्षयन्तीव तद्राि । कृष्णालीलागतिस्तत्र मरालीनामभूद्गुरुः ॥ ४ ॥ कृष्णालीलोक्तिमाकर्ण्य मधुरां वनदेवताः । उद्यन्मधुधिया तत्र सदापुः संभ्रमान्मुदम् ॥ ५ ॥ ऋतूपयुक्तपुष्पस्रग्वती तत्र कृता प्रियैः । अलंचकार कान्तारं कृष्णा वल्लीव जङ्गमा ॥ ६ ॥ इह तैर्विहितानेकविनोदैरिन्दुनन्दनैः । इत्येकादशमुत्कर्षवद्भिर्वर्षमनीयत ॥ ७ ॥ मृगयायै गतोऽन्येधुर्महाकायमलोकयत् । किंचिद्कोदरः काकोदरं कन्दरगं गिरेः ॥ ८ ॥ कीनाशनागरीलोहप्राकाराकारविग्रहम् । ययौ तं निकषा भीमः कुतूहलितकौतुकः ॥ ९ ॥ दशमद्वारनिर्धूतक्रोधानलसदृङ्मणिः । सोऽप्यधावत दुःप्रेक्ष्यः प्रेक्ष्य भीमं भुजङ्गमः ॥ १० ॥ मुखोदरस्फुरत्कालदोःकल्परसनायुगम् । तं हन्तुमुद्गदभुजः क्रुधा भीमोऽप्यधावत ॥ ११ ॥ तत्फूत्कृन्मारुतेनैव पातिता मारुतेर्गदा । द्विषद्वर्ती द्विषवृत्ति स्वजनोऽपि हि गच्छति ॥ १२ ॥ दोर्दण्डेनैव संहतु प्रवृत्तोऽथ वृकोदरः । आपादकण्ठमावेष्टि स्वेन भोगेन भोगिना ॥ १३ ॥ महाबलयुजानेन बद्धो धुन्वन्बलाद्वपुः । महाबलसुतोऽप्येष नासीन्निर्गन्तुमीश्वरः ॥ १४ ॥ अथोत्पातैरिहायातो भीमं भोगिनियन्त्रितम् । धर्मसूसृत्युसर्वाङ्गालिङ्गिताङ्गमिवैक्षत ॥ १५ ॥ भोगिमल्लः क भीमैनत्कोऽप्ययं कोपितः पुरा ।
ध्यात्वेत्यूचे नृपो नागं कस्त्वं बद्धस्तथैष किम् ॥ १६ ॥ १. 'मलोकत' ग.२. 'र्मृति' ख-ग. ३. भोगी मल्लः क्व भीमैस्तत्' ख; 'भीमैतत्'ग, ४. 'सुरः'ख-ग.
Aho! Shrutgyanam