________________
(वनपर्व-४ सर्गः] बालभारतम् ।
२०५ अहह चुल्लिगृहेषु वधूकरप्रथितभस्ममहोवसना अपि । गुरुतरामपि जाग्रति यामिनी हुतभुजोऽपि हिमैः स्म हुता इव ॥ ८९॥ हिमभयान्मदनोऽपि हसन्तिकामकृत सद्मनि पद्मशो हृदि । अपरथा कथमूष्म मनोरमं प्रियसुखाय तदीयकुचद्वयम् ॥ ९० ॥ द्रौपदी हिमगिरौ शिशिरार्ता वीक्ष्य रात्रिषु महौषधिमालाम् । अग्निविष्टरधियाभिपतन्ती पर्यहासि दयितैरनुवेलम् ॥ ९१ ॥ हिमदग्धपुष्पजनिहेतुवनीतरुवल्लिपद्धतिऋतुः शिशिरः । कुसुमाकरस्य ऋतुभर्तुरथागमनं विभाव्य चकितश्चलितः ॥ ९२ ॥ पाञ्चाल्या वाचि पुंस्कोकिलकलगिरि तद्रोमपतौ शिरीषे
तत्केशान्ते कलापिच्छदनमहसि तल्लोचने खञ्जरीटे । तद्धास्ये रोध्रपुष्पोल्लसितरजसि तद्दन्तपतौ च कुन्द___ स्तोमे च प्राप्तहर्षेः कुरुभिरिति चतुर्वर्षिका तत्र निन्ये ॥ ९३ ॥ मत्वा चूतदिनादथो दशसमापूर्ति समापृच्छय तं
शैलेन्द्रं बदरीवनाश्रममहीमासाद्य मासं स्थिताः । उत्तीर्णास्तदतः सुबाहुनगरन्यस्तान्गृहीत्वा रथा
न्भैमी प्रेष्य च यामुनाचलतटीं ते पञ्चवीरा ययुः ॥ ९४ ॥ इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्रविरचिते श्रीबालभारतनाम्नि महाकाव्ये वीराङ्के आरण्यके पर्वणि अर्जुनसमागमो नाम तृतीयः सर्गः ।
चतुर्थः सर्गः । दृशोराधाय यत्कायकान्तिसिद्धाञ्जनं जनः । द्रास्त्रिलोकीविलोकी स्यात्तं सेवे कृष्णयोगिनम् ॥ १ ॥ मिथो लीलामितज्योत्स्नालसत्कुसुमसंपदम् । खेलैः सफलतां निन्युस्ते यामुनवनावलिम् ॥ २॥ तत्र तेषु तलं प्राप्य तन्वानेषु मिथः कथाः ।
कृतार्थ मेनिरे धाम महौषध्यो निजं निशि ॥ ३ ॥ १. 'दृशां' ग. २. 'छदमहसि च' ग.
Aho! Shrutgyanam