________________
काव्यमाला |
प्रेषितो मुनिवरस्तपजेन मर्जनार्थमगमत्सह शिष्यैः ।
सानुजेन मरणाय चोद्यतं तं निरीक्ष्य मखजा हरिमीडे ॥ २६ ॥ रक्षिता सदसि दीर्घतमस्य पट्टकूलद विभो मम लज्जा । शापतो मुनिवरस्य तथाद्य पाण्डवानव जनार्दन भक्तान् ॥ २७ ॥ आगतः क्रतुभवां हरिराह देहि मेऽन्नमबले क्षुधिताय । नाथ पाहि मुनिशापभयान्नो भोजनावधिरलं मम सर्वम् ॥ २८ ॥ पात्रलग्नमपि शाक पत्रमत्तमादरवशेन निनाय ।
२००
तृप्तिमाप वसुदेवसुतेन माययात्तवपुषा मुनिसङ्घः ॥ २९ ॥ शंकराशमुनिमानय भीम मित्युवाच मधुहा व्रज शीघ्रम् । अन्नमोघभयतोति तदात्ते भीमतोऽप्यचदृशो दिशि जग्मुः ॥ ३० ॥ आपदन्तमविबुध्य मुरारिः कृष्णया सह ततोऽचि ( ? ) नृपेण । स्वं पदं प्रति गतेऽर्जुनसख्यावाजगाम स तदा बृहदधः ॥ ३१ ॥ अर्चितं विधिवदासनसंस्थं पार्थिवोऽथ निजगाद यतीन्द्रम् | नास्ति कोsपि मम तुल्यधरित्र्यां लुप्तराज्यवनवासविषादी ॥ ३२ ॥ भूपतिं स च विहस्य बभाषे नार्हसीति नरदुःखकलायाः । द्यूतनष्टविभवो वनगोऽभूद्येो नृपो वनितया दमयन्त्या ॥ ३३॥ एकवस्त्रपरिधानदम्पती कानने सुषुपतुर्निशिथे तौ ।
खड्गरूपधर एव पपात क्रन्दनाय च कलिः परिधानम् ॥ ३४ ॥ निद्रितां स्त्रियमपास्य वनान्ते निर्गतोऽथ वसनार्धदधानः । वाससोऽर्धविगता वनिता सा तात गेहमगमद्बहुदुःखैः ॥ ३५ ॥ सोऽपि भूपतनयो वनवहेर्दह्यमानवपुषं पवनाशम् । उज्जहार फणिनाप्यथ दष्टः प्राप वर्णविकृतिं सहसैव ॥ ३६ ॥ प्राप्स्यसीति समये निजरूपं प्रोच्यमाननृपतिर्भुजगेन । सारथित्वमगमत्स सुबाहोः प्राप कालबहुतो दमयन्तीम् ॥ ३७ ॥ वाग्विलासविभवैर्गतशोकं संविधाय तनयं बृहदश्वे । आससाद विपिने शिशिरान्तः स्वं निकेतनगते मुनिमान्ये ॥ ३८ ॥]
Aho ! Shrutgyanam