________________
३ वनपर्व - ३ सर्गः ]
बालभारतम् ।
चित्रसेनममरेशसभाया भूषणं भरतपुत्रमुपास्य । स्वीकृतं भुवनमोहि मयोर्गीतनैर्तनकलायुगलं च ॥ १४ ॥ ते निवातकवचा युधि तिस्रः कोटयः सुरजितोऽम्बुधिकुक्षौ । स्वीकृतेन्द्ररथसारथिनास्त्रैर्जघ्निरेऽधिप भवत्पदिकेन ॥ १९ ॥ व्योमचारिणि हिरण्यपुरेऽहं कालिकेयकपुलोमजदैत्यान् । अच्छिदं निहित पाशुपतास्त्रोद्भूतभूरिपशुभिः स्मरणाते ॥ १६ ॥ सा रतिः क्वचिदभून्न पुनर्मे यास्ति नाथ भवदङ्घ्रिविलोके । पारिजातमधुपस्य कुतः स्यात्कर्णिकारकुसुमे रसमोदैः ॥ १७ ॥ अत्रचित्रमिह नः प्रथयेत्थं तं पृथाप्रथमसूनुरथोचे । सोऽपि भूपकुतुकाय वितेने दैवतायुधशतानि ततानि ॥ १८ ॥ तत्क्षणार्जुनभुजाग्रनियुक्तोदग्रशस्त्र विसरप्रसरेण ।
किं किमद्य भवितेति जगद्भिः क्षोभितासुरसुरैः प्रचकम्पे ॥ १९ ॥ अन्तरेऽत्र तरलामलमालाखेदमेदुरगतिर्द्रुतमेत्य ।
शंकरः स्वयमुदञ्चितपाणिः प्राणिनामभयदः प्रभुरूचे ॥ २० ॥ वत्स संहरतु संहरतु द्राक्शस्त्रमस्तु न भवान्भुवनायै ।
भास्करो यदि करोति तमिस्रं तत्प्रकाशयतु लोकममुं कः ॥ २१ ॥ दैवतायुधगणोऽयमरातौ क्षिप्त एव कुशलाय न शून्ये ।
किं न तत्क्षणमतो युधि मुक्तो वाडवाग्निरभिहन्ति जगन्ति ॥ २२ ॥ तद्धनुः परिहरेत्युदितोऽपि स्थाणुना स्वयमसौ हरिसूनुः । वीक्ष्य धर्मतनुजस्य मुखाब्जं तद्गिरैव शमितोऽस्त्रममुञ्चत् ॥ २३ ॥ धार्मिनिर्मितनुतौ ससुरेशे दृश्यताविरहितेऽथ महेशे । ते परस्परसमागमहर्षोत्कर्षतो वनमहीषु विलेसुः ॥ २४ ॥ [तंत्र धीनयनजेन नियुक्तो द्रौपदी विहितभोजनयामे । आजगाम विपिनेsत्रिकुमारो भोजनार्थमपि सायुतशिष्यः ॥ २५ ॥
१९९
१. 'नर्तक' क. २. 'नृप' ग. ३. 'मोह:' ग. ४. 'अत्र' क. ५. कोष्टकान्तर्गता: श्लोकाः ख ग पुस्तकयोखुटिताः.
-
Aho ! Shrutgyanam