________________
३ वनपर्व - ३ सर्गः ]
बालभारतम् ।
तासु प्रतिध्वनत्कम्बुध्वानचूलासु बिम्बितः । प्रीतो भीमप्रियादेशात्कोटिमूर्तिरिवाभवत् ॥ ९७ ॥ हनूमन्नाद मिश्रेण सिंहनादेन मोहयन् । गन्धर्वान्पुष्पप ितां सोऽग्रहीद्गन्धमादनात् ॥ ९८ ॥ गन्धमादनवनाधिपालकः कोपमाप्य मणिमान्महाबलः । भीमदक्षिण कर व्यथाकरक्षिप्तशक्तिरमरैरनूयत ॥ ९९ ॥ स्वव्यथा हतरुचेव बाहुना दक्षिणेन हेठदक्षिणेन सः । चित्रगुप्तकरमार्जिताभिधं तं व्यधादथ समीरनन्दनः ॥ १०० ॥ आर्ष्टिषेणमुनिसद्मनि कृष्णां न्यस्य बन्धुभिरसावथ वत्रे । आययौ हतपलादकुलोक्तिक्रोधनः स धनदः प्रधनाय ॥ १०१ ॥ प्रेक्ष्य पाण्डवमपोह्य च रोषं गुह्यकाधिपतिरेतदवोचत् । पुण्यमस्ति मयि नूनमुपेतो यत्स्वयं त्वमिह धर्मतनूजः ॥ १०२ ॥ भूचक्रशक्र मम केलिबलान्यमूनि नित्यं कृतार्थय यथासुखखेलनेन । अत्रैव ते निवसतो मधुसेकमेक
मासेन दास्यति दृशोस्त्रिदशेन्द्रसूनुः ॥ १०३ ॥ इत्युक्त्वा स्वपदं गते सति धनाधीशे धराधीश्वरो भीमं वीररसैकनिर्मितमिवाश्लिष्य प्रशान्तिं नयन् । संप्राप्तः पुनराष्र्ष्टिषेणसविधेर्मासावधिं तन्मय
ध्यानोऽयं निरवाहयद्धरि सुतप्रेक्षाक्षणोत्कण्ठितः ॥ १०४ ॥
इति श्रीजिनदत्तसूरिशिष्य श्रीमदमरचन्द्र विरचिते श्रीबालभारतनानि महाकाव्ये वीराङ्के आरण्यके पर्वणि हिमवदधिरोहणो नाम द्वितीयः सर्गः ।
१९७
तृतीयः सर्गः । सूत्रधार इव मुक्तिपुरैकद्वारभारतकृतौ कृतकृत्यः । श्रेयसेऽस्तु स मुनिर्महनीये स्वात्मधामनि सुखेन निषण्णः ॥ १ ॥
१. 'हितरुषेव' ख-ग. २. 'बहुदाक्षिणेन' क- ख. ३. 'क्रोधत:' ग. ४. 'विरोध'ख.
Aho ! Shrutgyanam