________________
३ वनपर्व -२ सर्गः ]
बालभारतम् ।
जानन्तु मुग्वहृदया इति किं नु वेद्मि तादृक्तपोधनतपः प्रभवं प्रभावम् ॥ १७ ॥ बहुकासारः सारः सारस्वतवारिभिर्महानेषः । निजकान्तारं तारं तारं वहति व्रजं मरुताम् ॥ १८ ॥ उत्तीर्य तूर्णतरमङ्कतटात्तटिन्यः
पेतुः सुता इव गिरेरिह पादपीठे |
तल्लब्धरत्नचयभूषणभारभाजो
गच्छन्ति विस्तृतरसादपि तं पयोधिम् ॥ १९ ॥ विश्वकशत्रुशरणागतमन्धकारं
संरक्ष्य भानुमति वीक्षणभाजि शैलः ।
भ्रान्त्वा दिनं गतवतीह गुहागृहान्त
राकृष्य मुञ्चति निशि ज्वलितौषधीकः ॥ २० ॥ भात्येष मेरुरुचिरोsपि नमेरुशोभी कृत्स्नामिलामपि वहन्नेनिलाभिरामः ।
सव्यालबालमपि चन्दनपादपानां
नैव्यालवालमभितो वहते समूहम् ॥ २१ ॥
वैनस्यान्तर्लसत्पत्ररतिभूतरुचारुणः । सुरौघः स्त्रीसखो रत्नैरतिभूतरुचारुणः ॥ २२ ॥ वन्येभप्रकरकराग्रभग्नवंश
प्राग्भारप्रभवनवीन मौक्तिकोऽयम् |
कान्तारप्रसवपरागपिङ्गमूर्तिनक्षत्रावलिवृतमेरुवद्विभाति ॥ २३ ॥
भित्त्वा भित्त्वा कुवलयदलश्यामभासः सशब्दानब्दानस्मिन्गुरुतर शिलासङ्गसंपीडिताङ्गः ।
-
१८९
१. नमेरुभिर्वृक्षैः. २. अनिलेन वायुना ३. नव्यमालवालम्, इति विरोधपरिहार:; नञ्समासेन विरोधः ४. 'खेलत्यन्तर्वनस्यास्मिन्' ख ग. ५. 'श्रीसखो' ग; 'श्रीमुखो' ख. ६. 'स्तस्मिंस्तस्मिन्' ख ७. 'तरु' ख.
Aho ! Shrutgyanam