________________
२ सभापर्व - ४ सर्गः ]
बालभारतम् ।
१६५
न स कोऽप्यस्ति भूभर्ता यस्तस्मै न बलिं ददौ ॥ ६८ ॥ अदृष्टपूर्वानज्ञातनाम्नो विस्मयदानपि । वैरिणो हि तदागृह्णन्पदार्थान्सपरिच्छदः ॥ ६९ ॥ देशारण्य नदीशैल सिन्धु मध्यादिसंभवैः ः ।
वस्तुभिः पूरिता सा भूर्जम्बूद्वीपं श्रियाहसत् ॥ ७० ॥ पार्थस्तदभिषेकार्थं मुनयोऽम्बरचारिणः । आहरन्सर्वतीर्थेभ्यस्तदानीं नारदादयः ॥ ७१ ॥ भूपतेरभिषेकार्थं तस्योपस्करढौककाः । महामहीभुजोऽप्यासन्भुजिष्या इव संसदि ॥ ७२ ॥ बाहिकेन्द्राहृतैर्वाहैः काम्बोजोऽयोजयद्रथम् । सुनीथोऽसज्जयत्केतुं वसुदानो महागजम् ॥ ७३ ॥ मागधेन्द्रः स्वगुष्णीषे एकलव्य उपानहौ । काश्योऽस्त्रं कवचं पाण्ड्यश्चेकितानोऽधितेषुधिम् ॥ ७४ ॥ शल्येन धारितस्यासेर्धाराद्वितयबिम्बितः । त्रिमूर्तिरिव रेजेऽसौ त्रिवेदीवेदिनोऽचितुम् ॥ ६१ ॥ वृत्तैस्तस्य स्वकुल्यस्य निष्कलङ्क इवेक्षितुम् । सात्यकिस्फारितच्छत्रमूर्त्या तत्राययौ विधुः ॥ ७६ ॥ रेजतुश्चामरे तस्य भीमफाल्गुनचालिते । कटाक्षौ निकटप्राप्तयज्ञदानश्रियोरिव ॥ ७७ ॥ वेदोक्तया राजचिह्नेषु सज्जितेष्विति पार्थिवैः । अभ्यषिञ्चैस्तपः सूनुं धौम्यव्यासादयो द्विजाः ॥ ७८ ॥ अकल्पयत्पुरा कल्पे यं शक्राय प्रजापतिः ।
तं ददौ वारुणं शङ्कं तदास्मै कलशोदेधिः ॥ ७९ ॥ एनमादाय दायादः किरीटिसुखदुःखयोः ।
अभिषेकं व्यधात्तस्य तीर्थाम्भोभिः स्वयं हरिः ॥ ८० ॥
१. 'भूमि' क. २. 'षेकाय' क-ग. ३. 'हृतं' क-ग. ४. 'सात्यकिं स्फुरित' ख.
५. 'द्भवः' ख. 'दुग्धाब्धिः' इति क पुस्तकटिप्पणी. ६. 'किरीटी' ख.
Aho ! Shrutgyanam