________________
१६४
काव्यमाला |
मुक्ताफलजुषो हीरान्नीरवाहद्युतो ददौ । हसतोऽन्यानि रत्नानि नूनं सूर्पारपार्थिवः ॥ ५६ ॥ 'किरिदंष्ट्राकरिशिरोवेणुमुक्तास्थलत्रयीः ददुस्त्रिविधवीरश्रीलीला शैलानिवाद्रिपाः ॥ ५७ ॥ मुक्ताभरणसश्रीकान्पारसीकाधिपो हयान् ।
।
aat स्वविषयस्थस्य तरङ्गानिव तोयधेः ॥ १८ ॥ चामरौषधिकस्तूरीमुख्यैः किमु वयं यदि । हीरोनिति क्रुधा रक्तान्हिमाद्रिसदना ददुः ॥ १९ ॥ हेमा श्यामही रौलिमालिनो ददतुर्द्विपान् । कैलिङ्गपुण्ड्रकौ जातानभितः काम्यकं सरः ॥ ६० ॥ कौशलेशः शिरीषाभान्नातिपैतान्मतङ्गपः । वेणातीरनृपः शुभ्राञ्शोणान्सौराष्ट्रभूपतिः ॥ ६१ ॥ हीरानढौकन्ने विद्योद्योतिताम्बरान् । भक्ता विभूषणानीव स्वस्ववामभ्रुवां भुवाम् ॥ ६२ ॥
( युग्मम्)
व्यतरन्नितरेऽप्युर्वीभुजः सारं निजश्रियाम् । एतादृशमखप्रेक्षा कॢप्तवत्क्लृप्तभक्तयः ॥ ६३ ॥ हेमकक्षातडित्वन्तोऽर्जुनप्रतिलताम्बुदाः ।
चतुर्दश सहस्राणि हरिणा करिणोऽर्पिताः ॥ ६४ ॥ अदाच्चित्ररथः शक्रसुहृद्गन्धर्वनायकः । जगन्मनस्त्वराभ्यासगुरुं हयचतुःशतीम् ॥ ६९ ॥ अयं महाप्रभावानि प्रभावन्ति सहस्रशः । अहीन्द्रमौलिजीमूतगर्भमुक्ताफलान्यदात् ॥ ६६ ॥ विततार स्वरातौरांस्तुम्बरुस्तुरगाञ्शतम् । समीरोऽपि करोत्येव यदारोहस्पृहां गतौ ॥ ६७ ॥ पृथिव्यामुदयास्ताद्रिमुख्यदिपर्वतान्तरे ।
१. 'करि' ग, २-३. 'हारा' क. ४. 'कालिङ्गपौण्ड्रकौ' ख-ग. ५. 'युक्तां' ख.
Aho ! Shrutgyanam
*