________________
२सभापर्व-४सर्गः] बालभारतम् ।
नूयमानमहिमांशुदुःसहं हर्षिभिः सुरमहर्षिभिर्महः । सात्वतीसुतकबन्धतोऽविशत्कैशवे वपुषि वीक्षितं न कैः ॥ ८२॥ संप्रधार्य निजमातृबान्धवीनन्दनस्य दहनक्रियां कृती। धृष्टकेतुमभिषिच्य तत्सुतं तत्पदेऽथ सेदमानयत्नृपः ॥ ८३॥
इत्थं मुरारिपरिपालितपूर्णयज्ञः
साम्राज्यमाप्य विरराज स राजराजः । पूर्ण यशोमयपयःप्रचयैश्च चक्रे
यज्ञान्तपूर्तमिव शाश्वतमन्तरिक्षम् ॥ ८४ ॥ जगत्रितयपूजितोज्ज्वलचरित्रभाजा स्वयं
नृपेण परिपूजिता मुदमुदित्वरीं बिभ्रतः । सितैरनुगता वृकोदरकिरीटिमाद्रीसुतै
स्ततो निजनिजं पदं सपदि विश्ववीरा ययुः ॥ ८५ ॥ इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्रविरचिते श्रीबालभारतनानि महाकाव्ये वीराके सभापर्वणि राजसूयवर्णनो नाम तृतीयः सर्गः ।
चतुर्थः सर्गः। ज्ञानप्रदीपपात्राणां सर्वेषामुपरि स्फुरन् । पायाद्वैपायनो विश्वजनमञ्जनमञ्जुलः ॥ १ ॥ अथेन्द्रप्रस्थसौन्दर्य पश्यन्दुर्योधनोऽशुचत् । पुरंदरपुरीजैत्रस्वपुरीचारुतामदम् ॥ २ ॥ कदापि कौतुकाविष्टः प्रविष्टस्तामसौ सभाम् । द्रष्टुं ग्रामटिको राजधानीमिव ससंभ्रमः ॥ ३ ॥ स्फाटिकोक्मसौ चीरमुत्क्षिपन्नीरसंभ्रमात् । रसादहासि दासेरैर्विलक्षवदनः क्षणम् ॥ ४ ॥ पैद्मरागमयीं पश्यन्नन्तरापद्मिनीमयम् ।
आकाशभूमितर्केण लीलावापीजलेऽपतत् ॥ ५ ॥ १. 'स्तूयमान' ख. २. 'सान्ता अप्यदन्ताः ' इत्यङ्गीकृत्येदम्. 'स दयां नय' ख. ३. 'प्रामणिको' क. ४. 'स पराग' क. ५.'मयीम्' क. ६.'अर्काश्मभूवि'ख; 'आकाशभूवि' ग.
Aho! Shrutgyanam