________________
२सभापर्व-२सर्गः] बालभारतम् ।
पंञ्च कर्वटकान्वाटधानस्थानान्द्विजाञ्जयन् ॥ १४३ ॥ अपि ग्रीष्मज्वलद्दावपावकोग्रमहः सहः । पुष्करारण्यलोकोऽथ प्रतापैस्तेन तापितः ॥ १४४ ॥ (युग्मम्) तहलाम्भोनिधेर्लोकलङ्घनाय प्रसर्पतः । भेजेऽम्भोनिधिरेवाग्रे मर्यादावल्लिवैभवम् ॥ १४५ ॥ दहता कुलभूपालान्क्लान्तस्तत्तेजसार्णवः । मेनेऽग्निमौर्व सर्वाङ्गव्यापिनं स्वजयोत्थितम् ॥१४६॥ (युग्मम्) तत्र तालासवोन्मत्ताश्चलप्रतिबलभ्रमात् । वीरा बिम्बितसैन्यासु सागरोमिषु धाविताः ॥ १४७ ॥ अथैष मत्तदन्तीव भूरुहानिव भूभुजः । सरस्वतीसरित्कूलबद्धमूलान्व्यमूलयत् ॥ १४८ ॥ गर्व पार्वतिकेषु खर्वमकृत प्रापञ्चयत्पञ्चता
सूयां पञ्चनदेशितुळजयत द्रागुत्तरज्योतिषान् । दर्पणामरपर्पटक्षितिपतिं व्यश्लेषयन्निर्ममे
खेदं चेदिकटाधिपस्य रमठान्निर्लोठयामास सः ॥ १४९॥ दो रानथ हारहूणनृपतेर्भङ्क्त्वा प्रभासाभिध
क्षेत्रालंकृततीर्थसार्थनमनैः कृत्वा कृतार्थ वपुः । ... देवं द्वारवतीपतिं प्रियवचःस्तोमातुलं मातुलं
शल्यं मद्रनरेन्द्रमामनसौ स प्रेमभिर्निर्ममे ॥ १५० ॥ म्लेच्छानुच्छिद्य कृत्स्नानमरगिरिचरान्बल्लवेन्द्राय दत्त्वा
दारिद्यं बर्बरेशोपशमनसुमनाः पूर्णदिग्त्रयात्रः । अप्येतस्यां प्रतीच्यामयमुदयगिरिः स्वीयतेजोयशःश्रीभानुप्रालेयभासोरजनयत यशस्तम्भमम्भोधितीरे ॥ १५१ ॥
इति पश्चिमदिग्विजयः॥ १. 'पञ्चकर्कान्वाटधानस्थानद्विजान्क्रमाञ्जयन्' ख; ‘पञ्चकर्वटकान्मध्यवाटधानद्विजाजयन्' ग. २. मूलानमूलयत्' ख-ग. ३. 'सूनां' क. ४. 'दिव्यकटा' ग. ५. 'रसवान्' ग. ६. 'नपर' क. ७. 'पल्लवे' क. ८. 'उदयगिरितुल्यो नकुलः' इति क-पुस्तकाटिप्पणी.
Aho! Shrutgyanam