________________
२सभापर्व-१सर्गः] बालभारतम् ।
इत्यत्र धीरोद्धतवाचि साचिविलोचनश्रीरुचितस्मितास्यः । तत्कर्णयुग्मावनवाध्वनीनमूचे वचः श्रीकुचकेलिकारः ॥ ८७ ॥ स्युः क्षत्रियाः पार्थिव बाहुवीर्या विशन्त्यमार्गेण च वैरिगेहम् । केनापि कार्येण गृहानुपेत्य रिपोर्न गृह्णन्ति तथातिथेयम् ॥ ८८ ॥ अपूर्वमक्ष्णः श्रवसश्च भूपवधेन धर्मप्रतिकूलमेव ।। क्रतुं करिष्यन्मगधेश धर्मरक्षाकराणामसि नः सपत्नः ॥ ८९ ॥ वधाय यज्ञेऽवनिपान्निरुद्धांस्तन्मुञ्च पञ्चत्वपथेन मा गाः । युधिष्ठिरादेशवशादुपेताः स्वज्ञातिदुःखं न सहामहेऽद्य ॥ ९० ॥ अहं स हन्ता दनुजावतंसं कंसं हिडम्बस्य विडम्बनोऽसौ । अयं पुनः खाण्डवदाहरक्षाविजम्भिजम्भारियशोनिशुम्भी ।। ९१॥ राजन्नियुक्तास्त्वयि राजसूयं चिकीर्षता धर्मसुतेन तेन । भवास्य यज्ञे वसुदोऽसुदो वा भीमस्य यज्ञे भव भीमबाहो ॥ ९२ ॥
(युग्मम्) आकर्ण्य कर्णद्वयवज्रसूचीमिदं वचः संगरभङ्गुरभ्रूः । आस्फालयत्तालबलेन बाहुं द्वैमातुरः कातरितत्रिलोकः ॥ ९३ ॥ रे रे शठास्तिष्ठत तिष्ठतेति गिरं किरन्नुत्थित एष यावत् । अभ्युत्थितस्तावदभीः स भीमो योद्धं जवादुषितोद्धताङ्गः ॥ ९४ ॥ दोःस्फालनस्फाररवैस्तदैव तयोः स्फुटं स्फोटितमन्तरिक्षम् । खर्दण्डवेषादखिलेह तस्य प्रस्फोटरेखा स्फुरति स्फुटा तत् ॥ ९५॥ तदा तयोरुद्धतपादपातैः पातालभर्तुः खलु भूमिधर्तुः । सहस्रधा मौलिरभूत्प्रभूतमणिच्छविच्छद्मनिषक्तरक्तः ॥ ९६ ॥ रणक्षणेच्छागतवज्रपाणिपाणिस्पृशाद्रिप्रहतिप्रसूतः ।। मिथस्तयोस्तालमहाप्रहारानुत्प्रेक्ष्य मुक्तः पविनापि दर्पः ।। ९७ ॥ तादृक्तलार्तित्रुटिताङ्गमध्यसंधिर्जरासंघधराधिनाथः । भीमेन भूमाविति कार्तिकादिचतुर्दशाहप्रधनैर्त्यपाति ॥ ९८ ॥ १. '-अध्वनि वाद्यमान-'ख.
१८
Aho! Shrutgyanam