________________
१३८
काव्यमाला |
वृक्षेषु न श्लिष्यति शस्त्रपातैर्न भिद्यते स्वः प्रभुचापकान्तिः । आयोधनं सर्वरथेषु यस्य ध्वजो जयस्तम्भ इवेक्ष्यते च ॥ ९९ ॥ शक्राद्वसुः प्राप बृहद्रथोऽयं तस्माज्जरासंधनृपोऽपि तस्मात् । तं सारथीभूय रथं मुरारिर्भीमार्जुना रूढमथारुरोह ॥ १०० ॥ रथध्वजे भूतशतैः परीतं ध्यानाभ्युपेतं विनिवेश्य तार्क्ष्यम् । राज्ये जरासंधनृपस्य पुत्रं विष्णुर्विनीतं सहदेवमाधात् ॥ १०१ ॥ बन्दीकृतान्क्षितिपतीनथ तान्विमोच्य तैरेव सार्धमथ ते प्रसृतप्रमोदैः ।
ईयुस्त्रयीतनुमहः सहजप्रतापा
धर्माङ्गजं त्रिजगतीजयिनस्त्रयोऽमी ॥ १०२ ॥ अभ्युद्धृता मगधभूर्वैवसिन्धुमग्नाः
कुर्मो वयं किमिति तान्वदतः क्षितीशान् । कृष्णोऽभ्यधादिति ममेप्सितराजसूये धर्मोद्भवस्य भवितव्यमहो सहायैः ॥ १०३ ॥ दत्तस्ततो मगधराजजयस्य सारं
मूर्ते रथो मधुभिदे स युधिष्ठिरेण । संमान्य तेऽपि जगतीपतयो विसृष्टा
देशं जवान्निजनिजं ययुरुत्कचित्ताः ॥ १०४ ॥ वीरश्रीचतुरान्नियोज्य चतुरो बन्धून्धनौधैश्चतु
दिग्दण्डेन निधाय कोशमसमं यज्ञाय सज्जीभव | दत्वा मन्त्रमुं युधिष्ठिरधराधीशाय तस्याज्ञया विष्णुर्द्वारवतीविलासयुवतीनेत्रेषु मैत्रीमधात् ॥ १०९ ॥
इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्रविरचिते श्रीबालभारतनानि महाकाव्ये वीराङ्के सभापर्वणि जरासंधवधो नाम प्रथमः सर्गः ॥
१. 'आयोजनम्' ख.ग. २. 'घर' ख. ३. 'मैत्रीं व्यधात्' क.
Aho ! Shrutgyanam