________________
१३४
काव्यमाला ।
लीलाचलानां चललोचनानां नृरत्नरत्नाभरणै रणद्भिः । पुरे पुरे वर्त्मनि वर्त्मनि स्यात्तवानिशं कोऽपि नयप्रघोषः ॥ ११ ॥ पृथ्वीश पृथ्वीं त्वयि पाति पान्था भृशं निशीथेऽपि महापथेऽपि । हस्ताग्रविन्यस्तमणिप्रदीपद्युतिच्युतध्वान्तचयाश्चलन्ति ॥ ५२ ॥ त्वद्यज्ञतृप्तामरनिर्भयेन्दुभाभिस्तथासौ सरसा रसाभूत् । यथा पृथानन्दन नन्दनोर्वी जहास शश्वत्फलशालिसस्या ॥ ५३ ॥ उच्छृङ्खलं खेलति पुत्रराज्यमदादसौ यद्यपि नित्यमुर्व्याम् । धर्मो धराधीश भवत्पितेति पदे पदे सत्क्रियते तथापि ॥ १४ ॥ भवत्क्रतुप्रीतिहृदः पयोधिरत्नाकरेभ्यो रविणा गृहीतैः । वृष्टैर्जलैरेव मणीभवद्भिर्बभूव भूः कुत्र न रत्नगर्भा ॥ १५ ॥ वनानि सर्वाणि करिप्रसूनि बहूनि सर्वे गिरयः सुवन्ति । त्वयि क्षितिं पाति नयैकनिष्ठे विन्ध्याटवीरोहणयोः क्व गर्वः ॥ ५६ ॥ ऊधस्विधेनुस्तननित्यवर्षत्पयोनदीमातृकतां वैहन्तः ।
ग्राम्याः स्तवस्फारफलाभिरामक्षेत्रा न नेत्राणि धने क्षिपन्ति ॥ ५७ ॥ राजन्भवान्राजति तोरनीतिरसावैनीतिस्तव किंतु देशः । महामुनीनामपि साम्यरम्यमनोधनानां हरते मनांसि ॥ १८ ॥
धर्मैकधीरं निखिलं विलोक्य क्रूरे निजे कर्मणि लज्जमानाः । राजञ्जनं तावकमाधयो वा न व्याधयो वा खलु बाधयन्ति ॥ १९ ॥ पदे पदे संमदिना सदैव महेषु लोकेन वितन्यमानम् । नवं नवं भोगमुपाददानास्तवाशिषः स्वर्गिगणा गृणन्ति ॥ ६० ॥ तव स्तवोक्त्या सफलैव वाणी मुखे भवद्देशजुषां जनानाम् । तेषां पुनर्वेश्मनि निष्फलैव लक्ष्मीरभावेन वनीपकस्य ॥ ६१ ॥ सिक्तो यदि व्यर्थमनोरथानामखैरजखैरभिसृत्वरीणाम् । तत्किं तवायं नयकल्पशाखी मनोरथं पूरयति प्रजासु ॥ ६२ ॥
१. 'वहन्ति' क. २. 'चारु' ख. ३. ' - अस्तापनीति : ' ग. ४. न विद्यते इति - यत्रेति विरोधपरिहारः.
Aho ! Shrutgyanam