________________
२ सभापर्व - १ सर्गः ]
बालभारतम् ।
उदस्तहस्तेन
समुत्सुकत्वसंभारभाजाम्बुजबान्धवेन । लीलारविन्दद्वितयं विहाय विहायसि स्पृष्टपदाब्जयुग्मम् ॥ ३९ ॥
१३३
उदञ्चदुत्तुङ्गतरङ्गहस्तविस्तारवत्या गगनस्त्रवन्त्या । पवित्रतायै शिवसेव्ययापि दूरादपि क्षालितपादपद्मम् ॥ ४० ॥ शृण्वन्तमन्तःकरणेन किंचिदनाहतं नाम मुदां निधानम् । समीरणाभोगरणगुणाया निरादरं नादरसे महत्याः ॥ ४१ ॥ गङ्गातरङ्गावलिमञ्जुलानि सद्ध्यानधामानि जटान्तरेषु । उद्भासयन्तं शशिशुभ्रभासं सतीवियोगस्थमिवैकमीशम् ॥ ४२ ॥ स्फुरत्परीवारमुनीन्द्रवारनेत्रप्रभाम्भः कमलायितास्यम् । ध्रुवं पथः श्रान्तिभिदे सभाग्रध्वजाञ्चलैर्वीजितमुत्तरन्तम् ॥ ४३ ॥ (कुलकम्)
अथायमभ्युत्थितिभाजि भूपे कृतानतौ व्योमतलावतीर्णः । दत्वाशिषं भूषितभद्रपीठः पुरो निविष्टे मुनिरित्युवाच ॥ ४४ ॥ तेजस्विनस्त्वत्क्रतुनित्यतृप्त्या प्रेक्ष्य प्रियान्दैत्यभुजैरजेयान् । दत्ताशिषस्त्वय्यधुनैव देव्यः स्वयं मया स्वर्गगतेन दृष्टाः ॥ ४५ ॥ स्वर्गे महेन्द्रादिमहासभालीनिभालनेनाजनि यः प्रमोदः । तमप्यसौ लुम्पति मेsतिमात्रप्रभाभरात्तप्रसभा सभा ते ॥ ४६ ॥ प्रभूतसंभूतविभूतितेजः शोभा पराभूतसुराधिनाथम् । राजन्हरिश्चन्द्रनरेन्द्रमीर्ष्यापरः सुधर्मोपरिगं निरीक्ष्य ॥ ४७ ॥ श्री पाण्डुभूपस्त्वयि धर्मराजसभाविभूषायितवैभवात्मा 1 दिवं समीक्ष्य क्षितिमीयुषो मे मुखेन संदेशममुं दिदेश ॥
४८ ॥
Aho ! Shrutgyanam
( युग्मम्)
- सद्धर्मकल्पदुजुषि त्वदीययशः सुधासिन्धुशतावतारे ।
जानाति नातिश्रममश्रमेण नीतस्त्वया नीतिपथे जनोऽयम् ॥ ४९ ॥ महोन्नतः संनतताकलङ्कशङ्की घरापातिनि वस्तुनि स्खे | जिघृक्षया कोऽपि नर्ति न याति कुतः परद्रव्यहृतिस्त्वदुर्व्याम् ॥ १० ॥
१. 'इमम्' ग.