________________
१३२
काव्यमाला ।
धूमायमानाग्निनिभासु नीलस्तम्भासु शोणाश्ममहीषु यत्र । अमर्त्ययूनोर्मनसी द्रवत्वान्निकाममेकीकुरुते स्म कामः ॥ २६ ॥ नीलोपलक्षोणिषु शोणरत्नस्तम्भा हगम्भोजमुदे यदन्तः । प्रातः समुद्रोत्पतदंशुमालिप्रौढप्रभा दण्डनिभाः स्म भान्ति ॥ २७ ॥ यत्र स्फुटस्फाटिकर्भूविभागे स्तम्भा महानीलमया विरेजुः । स्फारेन्दुकान्तिप्रकरातिपीतध्वान्तत्रजोद्गारभाराभिरामाः ॥ २८ ॥ चन्द्रापं यत्र पपुः सिताब्जसंदेहलीनालिकलङ्कितेषु । क्रीडाचकोराः स्फटिकाश्मक्लृप्तपाञ्चालिकास्येषु शशिभ्रमेण ॥ २९ ॥ यस्यां दधुः स्वस्तिकपङ्किलेखामुक्तानि मुक्ताफलमण्डलानि । चूलाचलत्केतु पटान्ततान्तपतयुगङ्गाजलबिन्दुलीलाम् ॥ ३० ॥ वसन्सदा तुम्बुरुरर्जुनस्य मैत्र्येण गन्धर्वपरीतपार्श्वः । स्थाने प्रमाणे च लये च यस्यां जगौ समं किंपुरुषाप्सरोभिः ॥ ३१ ॥ विशारदैर्यैरपि शारदायाः सभा न्यभालि स्मितबुद्धिबोधैः । सविस्मयास्तेऽपि समौलिकम्पं निर्वर्ण्य यां वर्णयितुं न शक्ताः ॥ ३२ ॥ तस्यां प्रविश्याथ शुभे मुहूर्ते नृपो ददौ सप्तदिनानि दानम् । द्विजावलीषु स्फुरितासु सप्तद्वीपावनीमण्डलपावनीषु ॥ ३३ ॥ नभोऽन्तरा नारदमङ्गभाभिः पतङ्गभासोऽपि भुजिष्ययन्तम् । कदाचिदालोकयति स्म तस्यां स्थितः सभायामवनीभुजंगः || ३४ || ध्यानैकतानैः शमहर्षिभिस्तैर्महर्षिभिः सप्तभिरुत्कचित्तैः । पीतास्यशीतांशुरुचं तदात्वविमुद्रचक्षुः कुमुदैरुदारम् ॥ ३५ ॥ पतिव्रताभिर्दिवि तारकाभिः शशिभ्रमोच्छृङ्खल लोचनाभिः । अलाञ्छनालोकन भग्नकान्तशङ्काभिरल्पाल्पनिरूपितास्यम् ॥ ३६ ॥ मैले मदालोकनसावहित्था भूवन्निति च्छन्नतनुं घनान्ते । विलोकयन्तं कलहायमानान्विमानिनः कानपि मानिनीभिः ॥ २७ ॥ तदात्वकान्ताकुचकोटिकृष्टैः शिरस्तटीकुम्मलितैः करायैः । हिया च भक्त्या च नताननेन विमानिवर्गेण विनम्यमानम् ॥ ३८ ॥ १. ' - भूविभूषाः खन्ग. २. 'चूडा-' ग. ३. 'किंपुरुषाङ्गनाभि:' क.
• Aho ! Shrutgyanam