________________
१०६
काव्यमाला। काचिदन्ययुवतिभ्रमदत्तक्रोधमुक्तमदलब्धविवेका। ह्रीमती मदवशात्प्रणतेऽस्मिन्खेलति स्म कृतकेन मदेन ॥ २६ ॥
(युग्मम्) दत्तदृप्रियमुखप्रतिबिम्बे प्रोल्लसद्रसवशान्मधु पीत्वा । कापि तत्क्रमसमुज्झितमौग्ध्या प्रौढिमाप्य रमणी रमते स्म ॥ २७ ॥ निःसृतोऽपि हृदयादभिमानः प्राप्यते व पुनरीगितीव । स्त्रीजनस्य रसनाञ्चलदोलाखेलनानि वचनैः क्षणमाधात् ॥ २८ ॥ हृदहे मधुवशान्मधुबन्धोरर्पिते रतियुतस्य वधूभिः । तत्पराभववशादिव मानो निर्जगाम ह्रियमेव गृहीत्वा ॥ २९ ॥ उद्धतः पिहितकामधनुाटंकृतिव्यतिकरोऽजनि यूनोः । भावनिर्भरपरस्परहस्तोत्तालतालसरसः परिहासः ॥ ३० ॥ ताः प्रतिक्षणविलक्षणतोषक्रोधहास्यरुदितादिविकाराः । चक्रिरेऽद्भुतमदा मदिराक्ष्यः प्रीतिमेव हृदये दयितानाम् ॥ ३१ ॥ यद्वदन्त्यशनसंनिभमेवोद्गारमित्यनृतमत्र बभासे । गीतकं यदुदगारि सुधावत्पीतसीधुभिरपि प्रमदाभिः ॥ ३२ ।। गीतकं मृदुपदेन तदानीं यन्मदेन जगुरम्बुजनेत्राः । षट्पदास्तदलपन्खलु लोलाः सीधुगन्धिमुखपानमिषेण ॥ ३३ ॥ योषितो विदधिरे मृदु गीतं नृत्यकर्म च रतिर्मुदु चक्रे । मन्मथो मृदु ततान च मौर्वीनादवाद्यमिह रागिरसाय ॥ ३४ ॥ आवहद्भिरतिरूपगुणस्य स्फीतिमातिशयिकी मदयोगात् । रागिणां चकृषिरे च मिथोऽङ्गैश्चञ्चलानि मदवन्नयनानि ॥ ३५ ॥ कामिनीजनकुचेषु मनोभूराज्यपुण्यकलशेषु विलेसे। द्वारि वारिजनिभैस्तदनन्यप्रेक्षणप्रतिमितैः प्रियनेत्रैः ॥ ३६॥ लोचनद्वयमुदारमरीचिस्फारवीचिनि तरत्तरुणस्य । योषितो वपुषि नाभिगभीरावर्तमग्नमिदमुत्पततु व ॥ ३७ ॥ दृङ्मगद्वयममन्दमनोभूकाण्डपाततरलं तरुणानाम् । श्रोणिशैलशिखरेषु निखिन्नं त्रासखिन्नमिव मुग्धमुखीनाम् ॥ ३८ ॥
.Aho! Shrutgyanam