________________
१ आदिपर्व - ८ सर्गः ]
बालभारतम् ।
दधौ प्रक्षिप्तजलोक्षिता मुहुर्हगजमुच्चैरसितं च कापि यत् । विलस्य कोपेन तदा तदीर्ष्यया स्वयं सपत्नी विदधौ तदैव तत् ॥ १९ ॥ कदाप्यसंभावितविभ्रमेऽम्भसा प्रियेऽभिषिञ्चत्यपि नामभेदतः । संवृत्तरागा सहसा प्रवृत्तितो मुदं दधौ काप्यपरा चुकोप च ॥ ६० ॥ हमार्गमागत्य विवृद्धमत्सरा मिथः सपत्न्यो बहुशः स्मृतागसः । स्वस्वक्रुधैकं सलिलाहतैः समं व्यधुर्विलासिस्पृहणीयमाकुलम् ॥ ६१ ॥ चिराय पर्याकुलया जलोक्षणैः क्षणात्कृतं साचि कयाचिदाननम् । नाबोधि सिञ्चन्सममोहितो युवा पश्यन्पुरः कर्णवतंसवारिजम् ॥ ६२ ॥ सरोरुहिण्यन्तरिता मुहुर्मुहुः सिञ्चन्तमजं स्मितमाननभ्रमात् । कुतूहलोत्तालमना मनःप्रियं पयःप्रवाहैर्विधुरं वधूर्व्यधात् ॥ ६३ ॥ प्रियोरसि प्रेमतरुं सखीरिता मुग्धा नवोप्तं चुलुकाम्भसासिचत् । नेत्राञ्जलिभ्यां हृदि शोकमत्सरद्रुमौ परा तत्क्षणरोपितौ पुनः॥ ६४ ॥ तदाङ्गनानामिव लोजनाञ्जनैस्तथाजनि श्यामजला कलिन्दभूः । यथा तदा श्लेषवशादिवाभजन्निजं तदर्णः शितिवर्णमर्णवः ॥ ६९ ॥ ससंभ्रमाश्लेपलगद्विलेपनं कुचाग्रमारुह्य रसान्मृगीदृशाम् । सद्यः प्रलीनोऽपि पुनर्नवोऽभवन्मुहुस्तरङ्गस्तरलैर्वनानिलैः ॥ ६६ ॥ सरागदृग्भिस्तरुणीभिरापतन्निहन्यमानोऽपि मुहुश्च पेटया । उत्फेनभासा प्रजहास चञ्चलः शठोऽपराधीव तरङ्गसंचयः ॥ ६७ ॥ विमर्दिताम्भोरुहकेसराङ्कुरैः परिस्फुरत्फेनलवालिमारुतैः । विलासिनीनव्यविलासतो बभौ सस्वेदरोमाञ्च इवोर्मिसंचयः ॥ ६८ ॥ मदङ्कमुन्मुच्य बहुकृताकृतिर्विधुर्दधौ क्रोडगताः कुमुद्वतीः । इतीव सिन्धूत्थितपातिशीकरैद्यः कैरवाक्षी मुखवीक्षयारुदत् ॥ ६९ ॥ रोमाञ्चदण्डान्तरगैर्मृगीदृशां नखक्षतैः स्नानपरिस्फुटीकृतैः । तीव्रार्धचन्द्रायुधमञ्जुलैर्जगज्जयाय दर्प विततान दैर्पकः ॥ ७० ॥ विस्रस्तधम्मिल्ललगप्रसूनकप्रभ्रष्ट मालामिषतो मृगीदृशाम् । विमुच्य कामः शरचापसंमदं मदेन तासां ललितान्यशिश्रियत् ॥७१॥ १. जलम्. २. 'मृगीदृशः ' क. ३. कामः.
Aho ! Shrutgyanam
९३