________________
९२
काव्यमाला |
प्रदत्तकम्पेषु तटाद्विलासिषु प्रणादभागुच्छलति स्म यज्जलम् । तन्नूनमाह्वानविधिं व्यधत्त तत्तदानुकम्पामनसां मृगीदृशाम् ॥ ४६ ॥ जनार्दनो मण्डनरत्नमण्डलीसमुज्वलः कज्जलमञ्जुलद्युतिः । कलिन्दपुत्र्या हृदये रसस्पृशि स्थितो धुनीजानिरिवाङ्गवान्बभौ ॥ ४७ ॥ स्फुरत्करोल्लासितवारिशीकरौ नदीजले लूनसरोरुहौ मुहुः । अखेलतामञ्जनमञ्जुदीधिती रथाङ्गपार्थो विपिनद्विपाविव ॥ ४८ ॥ आमौलि सर्वाङ्गविलासलीलया मुदा मुकुन्देन रसेन लालिता । कराहतिस्फारितफेनसंपदा तदाहसद्विष्णुपदीं कलिन्दभूः ॥ ४९ ॥ विलासकारी यमुनाजलान्तरे हरिः स्मरन्बालविहार कौतुकम् । तदा मेदामात्यविवेकयन्त्रितं स्वमाधिपत्येऽपि न बहमन्यत ॥ ९० ॥ तदा महामोदविलासभासुरान्विलोकयन्तौ कुतुकेन दंपतीन् । तरङ्गिणीपाथसि पार्थकेशवौ कृतार्थयामासतुरक्षिणी क्षणम् ॥ ५१ ॥ क्रीडासु पाणिप्रसरेण मुञ्चतः सदम्भमम्भांसि निषेद्धुमक्षमा । काचित्प्रियस्योरसि वक्रपङ्कजं ररक्ष दक्षा विनियोज्य रागिणी ॥ १२ ॥ अनीश्वरा जेतुमनन्तकैतवं पयोविलासैर्दयितं विलासिनी । कठोर वक्षोरुह कोटिभिर्मुहुर्जघान धन्यं रुषितेव वक्षसि ॥ १३ ॥ मिथः समालोकनभिन्नचेतसो रसात्प्रियावल्लभयोः कयोश्चन । अव्यापृतं तज्जलमञ्जलौ सृतं रुरोद निःस्यन्दिभिरेव बिन्दुभिः || १४ || सरित्तरङ्गेऽभिमुखाभिपातुके निजौ निरीक्ष्य प्रतिबिम्बितौ स्तनौ । प्रसर्पदम्भःकरिकुम्भशङ्कया कयाचिदाश्लिष्यत भीतया प्रियः ॥ ५५ ॥ आकण्ठनिर्मग्नतनोर्मृगीदृशः श्वासोमिसौरभ्यमिलन्मधुव्रतम् ।
जने सरोजं व्यपदिश्य रागवानचुम्बदाघ्राणमिषान्मुखं मुहुः ॥ ९६ ॥ राजीवराजीविपिने विलासिभिर्विलासकौतूहलतो विमर्दिते । मृगीदृशामाननपद्मकाननकोडेषु विक्रीडितमब्जवासया ॥ ५७ ॥ परस्परोदस्तजलौघलीलया नया प्रियेषु प्रहताक्षिवर्त्मसु । चिक्रीडतुः कौचन दंपती तदा दक्षौ समालिङ्गनचुम्बनोत्सवैः ॥ ९८ ॥
१. 'नु झम्पा' ख - ग. २. 'महा' क ख ३. 'मनस्विनी' ग.
Aho ! Shrutgyanam