________________
... प्रथम विमर्श
-
-
मेषाच्छोणार्जुनहरिद्रतश्वेतैतमेचकाः ।
पिंगपिंगलकल्माषकडारमलिना रुचः ॥ ७॥ व्याख्या-मेषादिति मेषात्प्रभृति राशीनां नवांशविचारणायां तु नवांशा. नामपीति शेषः । अर्जुनो धवलः । हरित् पीतनीलः शुकवर्णत्वात् । एतः कर्बुरः विचित्रवर्णत्वात् । मेचकः कृष्णः । पिंगः पिंगलश्च पीतरक्तः । कल्माषः कर्बुरः शुक्लकपिलत्वान्मिश्रवर्ण इत्यर्थः । कडारः कपिलवर्णः । मलिनो मत्स्यवर्णः । प्रयोजनं चास्य विशिष्य नवांशेषु, तच्चैव-धातुमूलजीवरूपं द्रव्यं किल नवांशाज्ञायते । उक्तं च-" अंशकाज्ज्ञायते द्रव्यं " । ततश्च तस्य धातुमूलादेर्वस्तुनो हृतनष्टादिप्रश्नेऽनेन वर्णज्ञानं स्यात् ॥ राशीनां रूपाण्याहउद्यद्घोषवतीगदं नृमिथुनं नौस्थाग्निसस्यान्विता, कन्या ना च तुलाधरो धृतधनुर्धन्व्यश्वपश्चार्धकः । एणास्यो मकरः कुटांकितशिराः कुंभो विलोमाननं, मीनो मीनयुगं च नामसदृशाः प्रोक्ताः परे राशयः ॥८॥
व्याख्या-वोषवती वीणा वीणापाणिः स्त्री, गदापाणिर्नरः, ईदृक् संमुखनिविष्टं स्त्रीपुंसयुग्मं मिथुन राशिः । नौस्थाग्नीत्यादि वामे हस्तेऽग्निं दक्षिणे च धान्यं धरन्ती नौस्थिता कन्या कन्याराशिः । ना चेति तुलाहस्तः पुमांस्तुला. राशिः । धृतधनुरिति कट्यधोदेहपश्चार्धमश्वस्येव चतुष्पद इत्यर्थः, उपरितनं तु देहपूर्वाधं नरस्येव, तद्धस्ते च धनुः, ईदृग्धन शिः । एणास्थ इति मृगतुल्य. मुखो मकरो मकरराशिः । शिरःस्थकुंभो नरः कुंभराशिः, "स्कन्धासक्तरिक्तघट" इति तु बृहज्जातके । विलोमेति अन्योऽन्यं पुच्छाभिमुखमुखौ यमलस्थौ मीनौ मीनराशिः, अत एवास्य शीर्षपृष्ठोदयित्वं । परे उक्तशेषाः पञ्च राशयो मेषवृषकर्कसिंहवृश्चिकाख्याः स्वस्वनामानुरूपरूपाः । विशे स्तु सर्वेषां किल राशीनां चेष्टास्थानाद्यपि स्वस्वनामानुरूपमिति संप्रदायः । तथा च सारङ्गः
" मेषो दैन्यमुपैति गर्वति वृषो नानामतिर्मन्मथः, शूरः कर्कटको धृतिश्च वन कन्या च मायाविनी ।
Aho ! Shrutgyanam