________________
'आरम्भ-सिद्धिः
-
-
-
-
-
सत्यं रज्जुतुलास्वलौ मलिनता चापश्च पापाशयो, __ मौखर्य मकरे घटे चतुरता मीने च धीरा मतिः " ॥ १ ॥
तथा मेपवृषौ दिवा मारण्यौ, निशि ग्राम्यौ । मिथुनो ग्राम्यः । कर्कमीनौ जले । सिंहोऽरण्ये । वृश्रिकः प्रवासी । धनुःकुंभी ग्राम्यौ । मकरस्याघोऽश आरण्योऽन्यो जलचर इत्यादि । प्रयोजनं चास्य हृतनष्टादौ चौरचेष्टास्थानादिज्ञानं । ऐषु च लग्नेचितकर्माण्येवं दैवज्ञवल्लभे-" राज्याभिषेकतिो. धसाहसकूटकर्मादि धात्वाकरायं च मे लग्ने सिध्यति । । विवाहवेश्मप्रवेशकन्यावरणादिध्रुवं कर्म क्षेत्र रंभपशुकर्मणी च वृषे २ । वृषोक्त विद्याशिल्पभू. षणादि च मिथुने ३ । सेवाभोगौ मृदुशुभकर्म पौष्टिकं वापीकूपादिजलकर्म च कर्के ४ । मेषोक्तं वाणिज्यनृपसेवारिपुमिलनादि च सिंहे ५ । शिल्पौषधभूषणवाणिज्यादिचरस्थिरं कन्यायां ६ । कृषिसेवायात्रादि कन्योक्तं च तुलायां ७ । ध्रुवकर्म नृपसेवाचौर्यादिदारुणोनादिकर्म च वृश्चिके ८ । यात्रायुद्धव्रतसत्कर्माणि धनुषि ९ । क्षेत्राश्रयमम्बुयात्रा चरकर्म नीचक्रिया च मकरे १० । अम्बुया. मानौसजीकरणबीजोप्तिदंभमेदव्रतादि नीचकर्म च कुंभे । विद्यालङ्कृतिशिरूपपशुकर्मनीयात्राभिषेकादि मङ्गल्यकर्म च सर्व मीने सिध्यति १२ ।"
" एतान्युक्तानि संसिध्धि यान्ति शुध्धेश्वजादिषु । क्रूराणि क्रूरयुक्तेषु शुभानि सशुमेषु तु" ॥ १ ॥ ____ राशिशीलान्याहपूर्वादिदिक्षु मेषाद्याः पतयः स्युः पुनः पुनः ।
चरस्थिरद्विस्वभावाः क्रूराक्रूरा नरस्त्रियः॥९॥ व्याख्या-पुनः पुनरिति प्रतिविशेषणं योज्यं । ततश्चायमर्थः-मेषाद्याश्चत्वारः क्रमात पूर्वादिचतुर्दिशामीशाः । एवं सिंहाद्याश्चत्वारो धनुराधाश्चत्वारो वाच्याः। प्रयोजन चास्य वक्ष्यमाणं “यातव्यं दिग्मुखे ल ने” इत्यादिक हृतनष्टादौ चौरादेर्गमनदिरज्ञा:नादि च। चरस्पिरेति मेषश्चरः । वृषः स्थिरः। मिथुनो द्विस्वभावः। कथं? आद्याध, स्थिर द्वितीयाध चरं, क्रमात् स्थिरचरयोवृषकर्कयोः सामीप्यादिति जातकवृत्तौ।
Aho! Shrutgyanam