________________
आरम्भ-सिद्धिः
कृ
रो
म
आ
पु
पु
अ
TV |
---स्वा
-
ध
।
।
।
श्र
अ
उ
पू
मू
ज्ये
अ.
तत्रापीति अव्ययानामनेकार्थत्वादपिशब्दोऽत्रावधारणे, तेन पूर्वोक्तः सप्तरेखवेधः प्रतिष्ठादिसर्वकार्येषु वीक्ष्यः, विवाहे स्वयमेव पञ्चरेखचक्रवेधः । उक्तं च विवाहवृन्दावने-" अन्यतः परिणयादयं वेधः सप्तरेखवलये" । विलोक्यते अत्रापि पादान्तरितत्वादिप्ररूपणा प्राग्वज्ज्ञेया । अनन्तरिते ग्रह वेधे च फलमेवम्"रवि विहवा कुजि कुलक्खय बुहि बंझा भिगु अपुत्त सणि दासी
गुरुवेहेण तवस्सिणि विलासिणी राहुकेहिं " ॥ १ ॥ अयं वेधो दीक्षायामपि वीक्ष्यः इति पूर्णभद्रः । आह च" सूरिपयाइसु सत्तसलाय वयगहणाइसु पंचसलायं ।
कत्तिअमाइ ठविज हु चक्कं जो अह सासिणा तो गहवेहं ॥१॥ अत्र ससिणो ति चन्द्राधिष्टितनक्षत्रस्येत्यर्थः ।।
लत्तायोगमाह-- लत्ता वयेष्टभादर्कादीनां साभिजिदीयुषाम् । धृत्या१८कृत्यु२२डु२७सप्ताहत्४पश्चा५कृत्य२२ङ्क९संख्यभं
Aho! Shrutgyanam