________________
प्रथम विमर्श
५३
ततो यो यो ग्रहो यत्र यत्र भे स्यात् स स तत्र तत्र स्थाप्यः । ततो यद्रेखायाः प्रान्ते तद्दिनभं समागतं तस्य द्वितीयप्रान्तस्थभे यदि कश्चिद्ग्रहः स्यात्तदा तेन ग्रहेणेष्टभस्य वेधः स्यात् स हेयः । यतः क्रूरवेधे मृत्युरेव, सौम्यवेधे तु सर्वथा सुखनाशः अत्रापवादमाह - चेनेत्यादि यदि स वेधः पूर्वोकरीत्या पादान्तरितः स्यात्तदा त्यागे कामचारः अयं भावः - इष्टभस्य यस्मिन् पादे कार्यं चिकीर्ष्यते तस्य संमुखे भपादे चेल्स ग्रहो नास्ति, किं तु पादान्तरेऽस्ति तदा पादान्तरोऽसौ ग्रहवेधो न दुष्टः । यत् पूर्णभद्रः
"
विद्धं पादं परित्यज्य कुर्यात् कार्यमशङ्कितः । सर्पदष्टाङ्गुलिच्छेदे विष (पा) वेशोद्भवः कुतः ॥ १ ॥ केशवार्कस्तु क्रूरग्रहवेधं पादान्तरितमपि ग्रहीतुं नानुमन्यते, आह च-विश्लेषमायाति यथाsसुभिः स्वैरेणः शरेणैक दिशि क्षतोऽपि । तथाह्निवेधादपि तारकाणां क्रूरस्य नश्येद्वलसत्त्वसंपत् " ॥१॥
श्रीपतिरप्याह-
""
66
"
" ऋक्षं सोम्यग्रहैविद्धं पादमात्रं परित्यजेत् ।
क्रूरस्तु सकलं त्याज्यमिति वेधविनिश्चयः " ॥ १ ॥ विवाहे विचार्यमपरं वेधयोगं पञ्चशलाकचक्रेणाह
--
विवाहे वेधचक्रस्य पञ्चरेखनाम्नः स्थापनेयम्-
---
विवाहे पूर्ववत्पश्च रेखा द्वे द्वे तु कोणके । लिखित्वानिभतो भानि वेधं तत्रापि चिन्तयेत् ॥७८॥
व्याख्या -- पूर्ववदिति तिर्यगूर्ध्वं च पञ्च पञ्च रेखा: कोणेषु द्वे द्वे च कृत्वा
तासु क्रमाद्धानि तेषु च यथासंभवं ग्रहाः स्थापया इत्यर्थः
,
Aho! Shrutgyanam