________________
आरम्भ-सिद्धिः
सार्पश्च व्यतिपात इन्दुतपनावेकार्गलस्थौ यदा " ॥ १ ॥ अत्र प्रथमके इति विष्कंभे । सप्तशलाकचक्रेण वेधयोगमाह-- वेघ ऊर्ध्वतिरामप्तरेखे पूर्वादितोऽग्निभात् । भस्य रेखाग्रगे खेटे हेयश्चेन्न पदान्तरम् ॥ ७७ ।।
व्याख्या-सप्त रेखा: समहृताः सप्तरेखं, तंत्र पूर्वस्यामादौ न्यस्तादनिभा. दारभ्य यथास्थानं लिखितस्येष्टभस्य रेखाऽग्रगे खेटे सति तेन वेधः स्यादित्य.
संटंकः । अयं भावः-ऊवं तियक चसप्त रेखाः कृत्वा तासामन्तेषु पूर्वादिचतुर्दिक्षु कृत्तिकादिसप्तसप्तभान्यमिजिद्युतानि न्यस्यन्ते । तथाहि ( स्थापना )
कृ
रो
म
आ
पुन पुष्य
अश्ले
भ----
. 444
-
-
-
-
---चि
-
---स्वाः
क..
-
--वि
श्र
अ
उ
पू
मू
. ज्ये
अनु.
.
Aho! Shrutgyanam