________________
प्रथम विमर्शः
तत्रापि मिथः संखमुखयोरेव भपश्यिोयदि तौ स्थातां तदानन्तर एकालः संपूर्णरे इत्यर्थः । यथा (स्थापना)
उक्तं च- "आद्येन विध्यते तुर्यो द्वितीयेन तृतीयकः।
तृतीयेन द्वितीघस्तु तुर्येण प्रथमस्तथा १॥ ... अन्यथा त्व:न्दोरवस्थाने पादान्तरितोऽसौ न दोषाय । अयं भावः-यथा धानुष्कस्य लक्ष्यं विध्यतः स्वल्पमपि लक्ष्याग्राहक्चलने कार्यसिद्धिर्न स्यादेव तथा वेधोऽपि पादानाद्विभ्रष्टो नार्थभाग्भवेत् । उक्तं च यतिवल्लभे
" बाणाग्रदृष्टिपाताद्यद्वलक्ष्यं भिनत्ति धानुष्कः । तद्वत्समदृष्टिगतो वेधो धिष्ण्यं प्रदृषयति " ॥ १ ॥ एवं वक्ष्यमाणवेधेष्वप्यूह्यम् ॥ शीर्षभस्यानयनमाहखजूरकस्य शीर्षक्षमानमेंकार्गले मतम् । योगाङ्क मैक ओजोऽन्यः साष्टाविंशतिरर्धितः ॥७६।।
व्याख्या-शीर्षक्षमानमिति एतावतिथं में शीर्षे देयमिति कथ्यमानत्वा. न्मानशब्दोऽत्र प्रयुक्तः । योगाङ्क इति इष्टदिने यो विष्कंभादियोगस्तस्याद्विषमस्तदा सैकः कार्यः, समश्चेत्तदाऽष्टाविंशतियुतः कार्यः, पश्चादुभावप्य/कायौं, ततो योऽङ्कः स्यात्तावतिथं भं खजूरकस्य शीर्षे देयं । यथा इष्टेऽति शूलयोगो नवमः, सैकत्वे दश, अर्धिते पञ्च, तत: पञ्चमं भं मृगशीर्ष तद्दिने मूनि दीयते । तथा इष्टेऽह्नि गंडयोगो दशमः, अष्टाविंशतियोगेऽष्टात्रिंशत् , आर्धिते एकोनविंशतिः, तत एकोनविंशतं मलं तद्दिने मूनि देयं, एवमन्यकुयोगेष्वपि भाव्यं । तथा च लल्ल:-- “शूले भूर्धिन मृगो मघा च परिघे चित्रा पुनर्वैधृते, व्याघाते च पुनर्वसू निगदितौ पुण्यश्च वजे स्मृतः। गंडे मुलमथाश्विनी प्रथमके मैत्रोऽतिगंडे तथा,
Aho! Shrutgyanam