________________
१५०
त्याज्यमित्यर्थः । पादान्तरो न चेदिति पादयोर्नक्षत्रसंबन्धिनोश्चन्द्रार्काभ्यामाक्रान्तयोरन्तरं प्रक्रमान्मिथो सांमुख्यरूपो विशेषो यत्र स पादान्तर एकार्गल:, अयमनन्तरितपाद एकान्तेन त्याज्यः । पादान्तरितस्य तु त्यागे कामचार इति भावः ॥ एतमेवस्थापनादिविधिना विशिष्याह
चंद्र
मृगशिर
श्रवण
अभिजित् -
उत्तराभाद्रपदपूर्वा भाद्रपदशतभिषक
धनिष्ठा -
उत्तराषाढा पूर्वाषाढा
आरम्भ-सिद्धिः
रोहिणी - आर्द्रा
अश्विनी रेवती
कृत्तिका: भरणी-
- पुनर्वसु
- पुष्य
——
---
सूर्य
-अश्लेषा
--मघा
- पूर्वाफाल्गुनी
- उत्तराफाल्गुनी
- हस्त
- चित्रा
Aho ! Shrutgyanam
- स्वाती
- विशाखा
अनुराधा - ज्येष्ठा
मूल
तिर्यक् त्रयोदशोध्बैंक रेखे खर्जूरके त्यजेत् । कुयोगे शीर्ष भादर्कचन्द्रावेका लक्षगौ ॥ ७५ ॥
व्याख्या - तिर्यक् त्रयोदश रेखाः स्थाच्या ऊर्ध्वा चैका, खर्जूरकोऽयं, ताकारत्वात् । शीर्षभादिति खर्जूरकस्य शीर्षे वक्ष्यमाणरीत्या भं स्थाप्यं शेषसप्तविंशतिभानि प्रादक्षिण्येन क्रमानेखान्तेषु च ततश्चैकरेखारूपार्गलप्रान्तद्वयस्थयोर्नक्षत्रयोरर्केन्दु यदि स्यातां तदा एकार्गलः स्यात् । तत्स्थापना यथा