________________
२८
भेषु तारा
अश्विनी - ३
भरणी - ३
कृत्तिका - ६ रोहिणी -
मृगशिर - ३ आर्द्रा - १
पुनर्वसु-४
आरम्भ-सिद्धिः
मेषु तारा
पु
अश्लेषा
मघा
हस्त
चित्रा
३
५
पूर्वाफाल्गुनी २ उत्तराफाल्गुनी २
५
૧
मेषु तारा अभिजित्
३
श्रवण
३
धनिष्ठा
४
शतभित्रा १०० पूर्वाभाद्रपद २
११
मूल पूर्वाषाढा ४ उत्तराषाढा४ रेवती ३२
उत्तराभाद्रपद २
तारा
भेषु स्वाति १
विशाखा ४
,
अनुराधा ४
ज्येष्ठा
३
तारकस इङ्ख्योक्तेः प्रयोजनमाह - तत्समेत्यादि एभियथोक्तर्भतारैर्भस्य समा तिथिर्न शुभेति ज्ञेयं । कोऽर्थः ? सर्वेषु भेषु तत्तारासंख्यया तिथिस्त्याज्या, यथा तृतीयाऽश्विनीयुक्ता त्याज्येत्यादि । नवरं शतभिषजि शतं ताराः शतस्य तिथिभिः पञ्चदशभिर्भागे शेषा दशेति दशमी शतभिषग्युता त्याज्या । एवं रेवत्यां द्वात्रिंशत्ताराः पञ्चदशभागे शेषं द्वे द्वितीया रेवतीयुता त्याज्या । यल्लल्लः" दग्धा तद्दिननक्षत्रतारातुल्या तिथिर्भवेत्' इति । विशेषस्तु - "तारासमैरहोभिमौरब्दैश्च धिष्ण्यफलपाकः इति " लल्लः ॥ भानां संज्ञाविशेषानाह— चरमाहुश्चलं स्वातिरादित्यं श्रवणत्रयम् ।
लघु क्षिप्रं च हस्तोऽश्विन्यभिजित् पुष्य एव च ॥ ३३ ॥ मृदु मैत्र मृगश्चित्राऽनुराधा चैव रेवती । ध्रुवं स्थिरं च वैरश्वमुत्तरात्रितयान्वितम् ॥ ३४ ॥ दारुणं तीक्ष्णमश्लेषा मूलमार्द्रा महेन्द्रभम् । क्रूरमुग्रं च भरणी तिस्रः पूर्वा मघान्विताः ॥ ३५ ॥ मिश्रं साधारणं च द्वे विशाखाकृत्तिकाभिधे ।
नानोचिते धिष्ण्ये निर्मितं कर्म शर्मणे ॥ ३६ ॥
व्याख्या -चरं चलमिति नामद्वयं एवमग्रेऽपि, अन्यान्यपि चञ्चल चटुलचपलादिनामान्यत्र व्यवहर्तव्यानि एवं सर्वत्र | आदित्यं पुनर्वसु । श्रवणत्रयं श्रवणधनिष्ठाशतभिषजः वैरञ्चं रोहिणी उत्तरात्रयमुत्तर फल्गुन्युत्तराषाढोत्तरभाद्वपदाः । महेन्द्रभं ज्येष्ठा । तिस्रः पूर्वाः पूर्व फाल्गुनी पूर्वाषाढा पूर्व भाद्रपदाः ।
Aho ! Shrutgyanam