________________
प्रथम विमर्शः
" पूर्वार्धे मृदुकर्म चास्य सकलं तीक्ष्णं द्वितीये दले" इति । मित्रः सूर्यभेदः । निर्ऋतिः रक्षसां माता, तज्जत्वाद्राक्षसा अप्यत्र लक्ष्या:, तेन मूलो रक्षोनक्षत्रमित्युच्यते । वारीणि जलं । विश्वे इति विश्वाख्यास्त्रयोदश देवाः सर्वादित्याज्जस इः। नन्वत्र संज्ञावाचिनो विश्वशब्दस्य कथं सर्वादित्वं असंज्ञायां सर्वादिरितिवचनात् ? उच्यते - छान्दसोऽयं प्रयोगस्तेन संज्ञायामपि सर्वादित्वं । विधिर्ब्रह्मा । वैकुंठो विष्णुः । वसवोऽष्टौ यदुक्तं
"
धरो ध्रुवश्च रोमश्च आयश्चैव बलोऽनिलः । प्रत्यूषश्च प्रदोषश्च वसवोऽ प्रकीर्तिताः "
66
wedg
अम्बुपो वरुणः वास्तुशास्त्रप्रसिद्धो हृदयकोष्ठस्थो देवः । रुद्राणामन्यतमोऽजपादः | अहिर्बुध्नो रुद्रभेदः यदाहु:
"
" अजपादोऽथाहिर्बुध्नः पिनाकिहररैवताः । शंभुः शर्वो मृगव्याधः कपाली त्र्यम्बको भवः ॥ १ ॥ इत्येकादश रुद्रनामानि । पूषा रविभेदः । यदाहुः - " धातृ १ अर्यमन् २ मित्र ३ वरुणः ४ अंशु ५ भग ६ इन्द्र ७ विवस्वन् ८ पूषन् ९ पर्जन्य १० त्वष्टृ ११ विष्णु १२ संज्ञा द्वादश सूर्या" इति । शेषा यथोक्तसंज्ञा देवभेदाः । प्रयोजनं चैषां तद्देवतानाम्ना नक्षत्रव्यवहारादि ॥
२७
अष्टाविंशतेर्भानां तारकसंख्यामाह
त्रि३ त्र्य३ ङ्ग६ भूत५ जगदि३ न्दु१ कृत४ त्रि३ तर्के ६ ध्व५ क्षि२ि पंच५ कु१ कु१ वेद४ युगा४ नि३ रुद्रैः ११ । वेदा४ धि४ राम३ गुण३ वेद४ शत १०० द्विक२ द्विरदन्तैश्च३२ तत्समतिथिर्न शुभा भतारैः ॥ ३२ ॥
व्याख्या - अश्विन्यां त्रयस्तारकाः भरण्यां त्रय इत्यादि । अङ्गानि शिक्षा १ कल्प २ व्याकरण ३ च्छन्दो ४ ज्योति ५ निरुक्ता ६ ख्यानि षट् जगन्ति त्रीणि । कृतेति चत्वारः, कृतयुगस्य तुर्यत्वात् । अक्षिणी नेत्रे द्वं । कुर्भूरेका । युगानि चत्वारि । रुद्रा एकादश । रामास्त्रयः । गुणाः सत्वाद्यास्त्रयः । दन्ता द्वात्रिंशत् । शेषं स्पष्टं । स्थापना
Aho ! Shrutgyanam