________________
स्थापना
प्रथम-विमर्श:
द्वादशसङ्क्रान्तिध्वाद्य- मासावधि प्रतिदिनं मासेन वृद्धिहानि सङ्क्रान्त्याच
दिनानां मानम् एवं
वृद्धिहानी
पलसम्
दिनेवारप्रारम्भः
सूर्यः घटी पल प-अक्षर
मेषे०
वृषे०
मिथु·
वृद्धि :
वृद्धि:
१२ १-१२ वृद्धि:
३०
० ३-३२
३१ ४६ २-५२
३३
हानिः
क०
सिंहे०
हानिः
कन्या० ३१ ४६ ३-३२ हानि:
३३ ४८ १-१२
३३ १२ २-५२
तुला ०
३०
३-३२
वृश्चि० २८ १४
२-५२
धने० २६ ४८ १-१२
०
हानिः
हानिः
हानिः
पलानि
१०६
८६
३६
३६
८६
१०६
वृद्धि:
वृद्धिः
वृद्धिः
३६
मक० २६ १२ १-१२ वृद्धिः कुम्भे० २६ ४८ २-५२ वृद्धिः मीने ० २८ १४ ३-३२ वृद्धिः १०६
८६
हानिः
हानि:
हानि:
१०६
हानि:
८६
हानि:
३६ | हानिः
वृद्धिः
वृद्धिः
वृद्धिः
घ पल
T
०
,
१
०
1
०
१
१
1
०
m
३६
५४
३६
५३
my us
५३
१७
५४
सूर्योदयादूर्ध्वम्-वारः
सूर्योदयादवीग्-वारः
३६
५३
विशेषस्तु - 'विच्छिअकुंभाइतिए निसिमुहि विसधणुहकक्कतुलि मज्झे । मिगमिहुणकन्नसी हे निसिअंते संक्रमइ वारो' ॥ १ ॥ इति दिनशुद्धिग्रन्थे ।
46
राम ३० रस ६० नन्द ९० बाणा ५० वेदा ४० अष्टौ ८० सप्त ७० दशहताः कार्याः । मन्दादीनां दिनतः क्रमेण भागस्य नाड्यः स्युः " ॥ १ ॥ अत एव च शनिः सुप्तो भव्यः, त्रिंशद्घटीरूपस्य शनैर्भोगस्य शनिदिने दिवैव समाप्तत्वेन शने रात्रौ रविभोगस्यैव समागमनात् इत्यन्ये ॥
Aho ! Shrutgyanam