________________
आरम्भ-सिद्धिः
-
वाराणां नामाद्याह"रविचन्द्रमङ्गलवुधा गुरुशुक्रशनैश्चराश्च दिनवाराः। रविकुजशन यः कराः मोम्याश्चान्ये पदोनफलाः ॥१६॥
व्याख्या - ऋरा इति ।
" रविमन्दारबारेषु यस्मिन् सङ्क्रमते रविः । ... तस्मिन्मासि भयं विद्यार्भिक्षावृष्टितस्करै.” ॥ १ ॥
इत्याद्युक्तेः, ऋग्वं चैषां यादृशं दिवा गण्यते न तादृशं रात्रौ, “ न वारदोषाः प्रभवन्ति गौ” इत्युक्नेः । पदोनेनि यदः पादस्तुर्याश इति यावत, तन पां सोम्य कावागणां शुभाशुभफलं विंशतिविशोपकापेक्षया पादो. नमेव स्यात् पञ्चदशैव विंशोपका इत्यर्थः । वारेषूचितकर्माण्येवं-.
राज्याभिषेक सेवामन्त्रशस्वोषधविद्यामझामयानसुवर्णताम्रोणिकाऽलङ्करणशिरुपपुण्यकर्मोत्सवादि रवी सिद्धयति ।। रजतगेयभोज्यकृषिवाणिज्यादि सोमे २। सर्व क्रूरकर्मरक्तस्त्राव हेमवालाऽऽकरधातुसेनानिवेशादि कुजे ३ । अक्षरशिलाकर्णवेधकाव्यध्यायामतर्कवादकलापठनादि बुधे ४ । सर्व शुभमाङ्गल्यकर्मदीभाविद्यायात्रौषध दि न गुग ५। सर्व बुधगुरूक्तं दीक्षावर्ज शुक्र ६ । दीक्षागृहप्रवेशनिवेशादि स्थित करं च कर्म शनौ ७ । सामान्येन तु
" सार्थसाधका वारा गुरुशुक्रबुधेन्दवः ।।
प्रोक्तमेव कृतं कर्म भोमार्कार्किषु सिध्यति" ॥ १ ॥ इदं दैवज्ञवल्लभे । नथा'' लाक्षाकुसुम्भमजिष्टारागे काञ्चनभूषणे ।
शस्तौ भीमरवी लोहोपलत्रपुविधौ शनिः ॥ १ ॥ द्रव्यादिदानग्रहणे निधाने, वाणिज्यसेवागुरुराजयोगे । कलाकृषिस्त्राशुभकर्मवित्तन्यासौपधेष्वारशनी न शस्तौ" ॥२॥
इति यतिवल्लभे । विशेषस्तु• उपचयकरस्य कुर्याद्ग्रहस्य वारे स्ववाविहितं यत् । अपचयकरग्रहदिने कृतमपि सिद्धिं न याति पुनः" ॥ १ ॥
इति लल्लः । अस्यार्थ:-वक्ष्यमाणगोचरादिविधिना यो ग्रहो यदा यस्यानुकूलः स तदा तस्योपचयकर इत्युच्यते. तस्य ग्रहस्य वारे यथोक्तं कार्य
Aho! Shrutgyanam