________________
प्रथम विमर्शः
राज्यहर्व्यत्ययाद्भद्राऽप्यदुष्टैवेति तद्विदः ॥ ११ ॥
व्याख्या - विविष्टीनीति कोऽर्थः ? एब्वेकादशसु करणेषु भद्रा दुष्टा । यतः— " यदि भद्राकृतं कार्य प्रमादेनापि सिध्ध्यति । प्राप्ते तु षोडशे मासे समूलं तद्विनश्यति ॥ १ ॥ क्वचित्साऽप्यधिकृता, यदुक्तं मारचन्द्र टिप्पन के -
99
" दाने चानशने चैव घातपातादिकर्मणि ।
खराश्वप्रसवे श्रेष्ठा भद्राऽन्यत्र न शस्यते ॥ १ ॥ " राज्यत्ययादिति रात्र्यं सत्का दिने आगता दिनांशसका वा निशीत्येवंरूपा अदुष्टैवेति । आहुश्च---
रात्रिभद्रा याहि स्यादहर्भद्रा यदा निशि ।
न तत्र भद्रादोषः स्यात् सर्वकार्याणि साधयेत् ५१ ॥ ' तथा या विष्टिरक्रमप्राप्ता स्यात्, कोऽर्थः ? अन्यदिनसत्काऽन्यदिने आगता, अन्यनिशासत्का वाऽन्यनिशीति साध्यदुष्टैवेत्यपि केऽप्याहुः, स्थानभ्रष्टत्वेन निर्बलत्वादिति च तवामभिप्रायः । परमेतद्वाक्यद्वयं न बहुसम्मतं, स्थानान्तरप्राप्तस्यापि विषादेर्मारणात्मकत्वाद्यनपगमादिति त्रिविक्रमः ।
66
विशेषस्तु —
6:
सुरभे वत्स या भद्रा सोमे सौम्ये सिते गुरौ । कल्याणी नाम सा प्रोक्ता सर्वकार्याणि साधयेत् " ॥ १ ॥
अत्र सुरभे इति देवगणनक्षत्रे | तथा— स्वर्गेऽजोक्षणकर्केष्वधः स्त्रीयुग्मधनुस्तुले । कुंभमीनालिसिंहेषु विष्टिर्मर्त्येषु खेलति ॥ १ ॥
अत्र अजोक्षेति चन्द्रे यथोक्तराशिस्थे सतीति भावः ! अध इति पाताले ।
मयेष्विति मनुष्यलोके । इदं नारचन्द्र टिप्पण्यां ॥
66
११
भद्राकालं व्यक्त्या प्राहरात्रौ चतुथ्यैकादश्योरष्ट मीराकयोदिवा ।
Aho! Shrutgyanam