________________
आरम्भ-सिद्धिः
तिथ्यधेष्विति वचनात् । असितेत्यादि कृष्णचतुर्दशीरात्रौ शकुनिः, अमावास्यायां दिवा चतुष्पदं, रात्रौ नागं, शुक्लप्रतिपदि दिवा किंस्तुघ्नं । ध्रुवाणीति नियतस्थानस्थत्वात् ।
अथ बव १ बालव २ कौलव ३ तैतिल ४ गर ५ वणिज ६ विष्टयः ७ सप्त । मासेऽष्टशश्वराणि स्युरुज्वलप्रतिपदन्त्यार्धात् ॥१०॥
व्याख्या-चराणीति प्रतिमासमष्टकृत्व आवृत्तेः । तथाहि-शुक्लप्रतिपदात्री बवं, द्वितीयायां दिवा बालवं, रात्रौ कौलवं, तृतीयायां दिवा तैतिलं स्त्रीविलो. चनापराख्यं, रात्रौ गरं, चतुर्थी दिवा वणिजं, तदात्रौ विष्टिभद्रा इति आद्या. वृत्तिः । एवं द्वितीयाद्यावृत्तयो विष्ट यन्ता ज्ञेया: । यथा-पञ्चम्यां दिवा बवं, रात्रौ बालवं, यावत् शुक्लाष्टम्यां दिवा विष्टिः २ । पुनस्तद्रात्रौ बवं, नवम्यां दिवा बालवं, यावच्छुक्कैकादश्यां रात्री विष्टिः ३ । पुन-दश्यां दिवा बवं, यावदाकायां दिवा विष्टिः ४ । पुनस्तदात्रौ बवं, कृष्णप्रतिपदि दिवा बालवं, यावन्कृष्णतृतीयायां रात्रौ विष्टिः ५ । पुनश्चतुर्थी दिवा बवं, यावत्सप्तम्यां दिवा विष्टिः ६ । पुनस्तद्रात्रौ बवं, यावत्कृष्णदशम्यां रात्रौ विष्टिः ७ पुनरेका. दश्यां दिवा बवं, यावच्चतुर्दश्यां दिवा विष्टि ८ रित्यष्टवृत्तौ ध्रुवैश्चतुर्भिः करणैः सह मासपूर्तिः । इह च तादात्विकतिथिमानस्य पूर्वोत्तरार्धे एव दिनरात्री ज्ञेये। एपामीशा एवं
" इन्द्रो १ विधि २ मित्रा ३ यम
४ भूप ५ श्री ६ शमना ७ श्चलेषु करणेषु । कलि १ नृप २ फणि ३ मरुतः
४ पुनरीशाः क्रमशः स्थिरेषु स्युः ॥ १ ॥" अत्र शमनो यमः स भद्रायाः स्वामी ॥ दशानि विविष्टीनि दिष्टान्यखिलकर्मसु ।
Aho ! Shrutgyanam