________________
१२.
आरम्भ-सिद्धिः
भद्रा शुक्ले तिथौ कृष्णे त्वेकैकोने यथाक्रमात् ॥ ११ ॥
व्याख्या - शुक्ले इति शुक्लपक्षे कृष्णपक्षे त्वेकैकोने तिथौ । तथाहितृतीयादशम्यो रात्रौ सप्तमीचतुर्दश्योर्दिवा चेत्यर्थः । ननु दुष्टत्वाद्व र्जनार्थ विष्टिरुच्यतां, शेषकरणानां वर्जना स्वियं क्वोपयुज्यते ? उच्यते - संक्रान्त्या -
,
दिषु । यदाहु:
" शकुनिचतुष्पदनागे किंस्तुध्ने कोलवे वणिज्ये च । ऊर्ध्वं सङ्क्रमणं गरतैतिलविष्टिषु पुनः सुप्तम् ॥ १ ॥ बवबालवे निविष्टं सुभिक्षं चोर्ध्वसङ्क्रमे । उपविष्टले रोगकरः सुप्तो दुर्भिक्षकारकः ॥ २ ॥ तथा शीतोष्णवर्षर्तुषु सूर्यसङ्क्रमाः क्रमेण सुप्तो निवेशिनः शुभाः । तथा पूर्वोत्तरकरणद्वयसन्धिगा संक्रान्तिस्तु सुप्तोत्थितेत्याख्या सर्वदाप्यशुभेति
पूर्णभद्रः ॥ विष्टेर्मुखाद्यङ्गान्याह
बाण५ द्वि२ दिग्१० जलधि४ षट्६ त्रिक३ नाडिकासु, वक्त्रं १ गलोर हृदय३ नाभि४ कटीश्च ५ पुच्छम् ६ । विष्टेर्विदध्युरिह कार्य १ वपुः २ स्व ३ बुद्धि ४ प्रेम ५ द्विषां ६ क्षयमिमेऽवयवाः क्रमेण ॥ १३ ॥
व्याख्या - त्रिकेति अत्र बाणद्विदिग्जलविषट्त्रिशब्दानां द्वन्द्वं कृत्वा ततः स्वार्थिके के नाडिकाशब्देन सह कर्मधारयः । त्रिध्विति पाठस्त्वयुक्तः तिस्रादेशप्राप्तेः । कट इति कटी | कार्येत्यादि वक्त्रे कार्यहातिः, गले मृत्युः, हृदये द्रव्यनाशः, नाभौ बुद्धिनाशः, कट्यां प्रीतिनाशः, विष्टिपुच्छे तु ध्रुवं जयः ।
अत एवाह लल्लः-
शुभाशुभानि कार्याणि यान्यसाध्यानि भूतले । नाडीयमिते पुच्छे भद्रायास्तानि साधयेत् ” ॥ १ ॥
""
Aho ! Shrutgyanam