________________
अर्कदग्धा
धनुर्मीने
वृषकुंभे
मेषक
मिथुनकन्ये
सिंहवृश्चिके
तुलाम करे
आरम्भ-सिद्धिः
66
तिथिः
२
8.
८
१०
१-२
चन्द्रदग्धा
कुंभधनुषि
मेषमिथुने
तुलासिंहे
मकरमीने
वृषकर्के
वृश्चिककन्ये
तिथिः
४
८
दग्धतिथिजोऽर्भः प्रायः स्वल्पतरायुः स्यात् ।
""
कुष्टं क्षौरेऽम्बरे दौःस्थ्यं गृहवेशे तु शून्यता । आयुधे मरणं यात्राकृष्युद्वाहा निरर्थकाः ॥ १ ॥ इति दग्धतिथिफलं यतिवल्लभे ।
क्रूरतिथिमाह
Aho! Shrutgyanam
૧૦
१२
त्रिशश्चतुर्णामपि मेषसिंहधन्वादिकानां क्रमतश्चतस्रः । पूर्णाश्चतुष्कत्रितयश्च तिस्रस्त्याज्या तिथिः क्रूरयुतस्य राशेः॥
व्याख्या - अत्र तु पादस्यादौ एवमिति पदाध्याहारेऽर्थसंटकः । तथाहिमेषादिचतुष्कस्य क्रमात् प्रतिपदादितिथिचतुष्कं संबन्धि स्यात् । एवं सिंहादिचतुष्कस्य षष्ठ्यादिचतुष्कं धनुरादिचतुष्कस्यैकादश्यादि चतुष्कं च । यास्तु पूर्णास्तिस्रस्तिथयः सन्ति तासामेकैका विष्वपि चतुष्केषु प्रत्येकं संबन्धिनीं स्यात् । कोऽर्थः ? मेषादिचतुर्षु प्रत्येकं पञ्चमी संबन्धिनी, सिंहादिचतुर्षु प्रत्येकं दशमी संबन्धिनी, धनुरादिचतुर्षु प्रत्येकं पञ्चदशी संबन्धिनी । स्थापना