________________
पञ्चम विमर्शः
२३३
" नाथायुक्तेक्षिता लग्नभार्यापुत्र नवांशकाः । __ क्रमात् पुंस्त्रीसुतान् घ्नन्ति न घ्नन्ति युतवीक्षिताः ॥ १ ॥" अथ नवभिः श्लोकैः सर्वकार्यसाधारणान् ग्रहसंस्थात्मकान् शुभाशुभयोगानाहलाभेऽरौि शुभा धर्मे श्रीवत्सो यद्यरो शनिः । अर्धेन्दुर्विक्रमे मन्दो रवि भे रिपो कुजः २ ॥ ४२ ॥
व्याख्या-यद्यराविति ये ये ग्रहाः स्थानेषु नियमितास्ते ते तथा विलोक्यन्ते, शेषास्तु यथेच्छं । एवं सर्वयोगेषु यथासम्भवं ज्ञेयम् ॥ शङ्खः शुभग्रहैबन्धुधर्मकर्मस्थित भवेत् ३ । ध्वजः सौम्यैर्विलग्नस्थैः क्रूरैश्च निधनाश्रितः४॥ ४३ ॥ गुरुर्धर्म व्यये शुक्रो लग्ने ज्ञश्चेत्तदा गजः५ । कन्यालग्नेलिगे चन्द्रे हर्षः शुक्रेज्ययोमंगे६ ॥ ४४ ॥
-
-
-
--..
चिंट
--
-
--...
-
----
व्याख्या-कन्येति हर्षयोगे कन्यालग्नं नियमयन् ज्ञापयति, अपरयोगेषु लग्ननियमः कोऽपि नास्तीति । हर्षयोगस्थापना--- धनुरष्टमगैः सौम्यैः पापैर्व्ययगर्भवेत् ७ । कुठारो भार्गवे षष्ठे धर्मस्थेऽर्के शनी व्यये ८ ॥ १५ ॥ मुशलो (लं) बन्धुगे भौमे शनावन्त्येऽष्टमे विधौ९ । चक्रं च प्राचि चक्रार्धे चन्द्रात् पापशुभैः क्रमात् ' ० ॥४६॥ ___व्यख्या-प्राचि चक्रार्धे इति, लग्नस्य यावन्तोऽशा उदिताः दशमस्य तावद्भयोशेभ्योऽग्रे प्रदक्षिणं गमने तुर्यस्य तावदंशान् यावच्चक्रस्य प्राच्यमध तत्र धुरि चन्द्रस्तस्मादेकान्तरं गृहेषु पापः शुभश्चेति ग्रहसंस्थायां चक्रयोगः । स्थापना
Aho! Shrutgyanam