________________
पञ्चम विमर्शः
एतेऽधमा यतिवल्लभोक्ताः । भजद्वयोत्तीर्णास्तु मध्यमभङ्गे । स्थापना त्वियम्-विवाहलग्नग्रहसंस्थेयम्
मध्यम् , २-४-५-९-१०-१२ ४-५-७-९-१०-१२ २-४-५-९-१०-१२
अधम १-७ १-६-८ १-७-८
उत्तम रवि ३-६-८-१० चन्द्र २-३--११ मंगल
३-६-११
१-२-३-४-५-६-९-१०-११ गुरु १-२-३-४-५-६-९-१०-११ शुक्र १-२-३-४.५-९-१०-११ शनि रा० के० २-३-५-६-८-९-१०-११ ।
७-१२
१२ २-४-५-९-१
१२ ।
१-७
अथ चतुर्भिः श्लोकैर्विवाहलग्ने विशेषानाह
चन्द्रे च लग्ने च चरेऽङ्गनाग्रहैदृष्टे च केन्द्रे बलिभिः श्रितेचरैः १ । युग्मलंगे वाऽथ विधौ विलोकिते
पापग्रहैः २ स्याद्युक्तेः पतिद्वयम् ॥ ३८ ॥ व्याख्या-चन्द्रे चरराशिस्थे सति, लग्ने च चरे सति, तयोश्च चन्द्रलग्नयोः स्त्रीग्रहाणां दृष्टौ सत्यां । तथा केन्द्रे इति, एकस्मिन्नपि केन्द्रे किं पुनर्द्वित्रिषु बलवद्भिश्वरग्रहैर्यायि संज्ञैः, सूर्येन्दुकुजशुक्ररूपैरधिष्ठिते च सति इत्येको योगः ।। मिथुनस्थे चन्द्रे पापग्रहैः पूर्णदृशा दृष्टे चेति द्वितीयः २ । उक्तञ्च दैवज्ञवल्लमे
“चरराशौ विलग्नेन्द्वोरङ्गनाग्रहदृष्टयोः ।
बलिभिर्यायिभिः केन्द्रे भजेन्नारी पतिद्वयम् ॥ १ ॥" “चन्द्रे युग्मस्थिते पापैदृष्टेऽन्यो योषितः पतिः । " इति तथारविचन्द्रकुजैर्नीच १ लैंग्नेशे शत्रुराशिगे २। निर्वीर्ये चापि जामित्रे ३ युवत्या निरपत्यता ॥ ३९ ॥
ग्याख्या-जामित्रं सप्तमं, स्वामिसौम्यग्रहयुतिदृष्टयभावक्ररतद्भावादिना निर्वीर्यस्वं । अत्र त्रिभिः पादैस्त्रयो योगाः ॥ तथा
Aho! Shrutgyanam