________________
पञ्चम विमर्श:
२२९
"दु पण छ रवि ति दु छ ससी, कुज ति छ दह, बुह ति दु छ पण दसमो । किंद तिकोणे य गुरू, सुक्को तिअ छ नव बारसमो ॥ १ ॥ मंदो दु पण छ अडमो, सुक्क विणा सव्विगारसहा सुहया । चंदाउ कूर सत्तम अइअसूहा दिख्खसमयस्मि ॥ २ ॥
रवि ति ३, ससि सत्त दसमो, बुहेग चउ सत्त नव गुरुति छ दो । सुक्को दु पंच सणि तिथ मज्झिम सेसा असुह सव्वे ॥ ३ ॥
39
स्थापना
रवि
चन्द्र
मंगल
बुध
गुरु
उत्तम
२-५-६-११
|२-३-६-११
३-६-१०-११
३-२-६-५-१०-११ |१-४-७-१०-९-५-११
66
शुक्र
शनि
| राहु-केतु ३-६-११
|३-६-९-१२
| २-५-६-८-११
मध्यम
३ ७-१०
०
१-४-७-९
३-६-२
२-५
३ १२-५-८-९-१०-१२
अधम |१-४-७-८-९-१८०-१२ १-४-५-८-९-१२ १-२-४-५-७-८-९-१२
८-१२
८-१२
| १-७-४-८-१०-११
१-४-७-९-१०-१२ १-४-७
इदमिह तत्वं—
अहवा वि मज्झिमबलं काऊण सणि गुरुं च बलवंतं । अबलं सुकं लग्गे तो दिख्खं दिज सीसस्स ॥ १ ॥
"
इति श्रीहरिभद्रसूरिवच: । एते च क्रमान्मध्यमोत्कृष्टहीनबला एवमेव
"
स्युः, तथाहि - शनिर्द्विपञ्चाष्टकादशः पणफरस्थत्वान्मध्यमबलः । षष्ठस्तु आपोक्किमस्थत्वेऽपि दिग्बलाढ्यत्वान्मध्यमबलः । गुरुस्तु केन्द्रत्रिकोणेषु बलिष्ठ इति स्फुटमेव । एकादशं तु गुरोर्हर्षस्थानं वक्ष्यते तेन तत्रापि बलिष्ठः । शुकस्तु त्रिषड्नवद्वादशेष्वापोक्लिमस्थस्वाद्धीनबलः । उक्तञ्च त्रैलोक्यप्रकाशे
""
1
रूपा २० ६ १० पाद ५ वीर्याः स्युः केन्द्रादिस्था नभश्वराः 1 तेनैते उत्तमभङ्गे न्यस्ताः । शेषग्रहास्तु यत्रस्थाः सर्वसम्मलत्वेन रेखाप्रदास्तेऽप्युत्तमभङ्गे । येषां तु रेखाप्रदत्वे ग्रन्थान्तरविसंवादस्ते मध्यमभङ्गे । चन्द्रस्तु सप्तमः प्रस्तुतगाथानुसरणार्थमेव मध्यमभङ्गेऽलेखि । एतद्भङ्गइयोत्तीर्णास्त्वधमभङ्गे । शुक्रस्त्वेकादशः सूत्रे रेखाप्रदत्वेनोकोऽपि नारचन्द्रलग्नंशुद्ध्यादिषु निषिद्धत्वा दधमभङ्गेऽलेखि || विवाहलग्नरेखाप्रदां ग्रहसंस्थामाह
Aho ! Shrutgyanam